________________
२८८
टीकया सहितम् [अष्टमः दृष्ट्वाद्भुतं वरयितुर्वचनं विनापि,
स्वमान् महाफलतयान्वमिमीत सर्वान् ॥६७॥ ३ हग्० सा सुमङ्गला वरयितुः श्रीऋषभदेवस्य वचनं विनापि दृग्युग्मं उल्लसितं दृष्ट्वा, तनुं शरीरं च उच्छ्वसितां दृष्ट्वा, सर्वान्
खप्नान् महाफलतया अन्वमिमीत अनुमानेन ज्ञातवती । ६ किंविशिष्टा सुमङ्गला ? चञ्चन्मतिढिमधाम चञ्चन्मतेः प्रसरन्मतेढिमा दृढता तस्या धाम स्थानम् ॥ ६७ ॥
ईहाश्चके सा स्वामिनो मौनमुद्रा९ भेदं तृष्णालासुधायास्तथापि ।
धत्ते नोत्कण्ठां गर्जिते केकिनी किं, ...मेघस्योनत्या ज्ञातवर्षागमापि ॥ ६८॥ १२ ईहा० सा सुमङ्गला तथापि खामिनः श्रीऋषभदेवस्य ___ मौनमुद्राभेदं ईहाञ्चके वाञ्छितवती । किंलक्षणा सुमङ्गला ?
वाक्सुधायाः तृष्णालुः वचनामृतस्य तृषार्ता । मेघस्योन्नत्या १५ज्ञातवर्षागमापि केकिनी मयूरी गर्जिते उत्कण्ठां किं न धत्ते? अपि तु धत्ते ॥ ६८॥
इति श्रीमदञ्चलगच्छे कविचक्रवर्तिश्रीजयशेखरसूरिविरचिते १८ श्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरिविरचित
टीकायां श्रीमाणिक्यसुन्दरसूरिशोधितायां अष्टमसर्गव्याख्या समाप्ता ॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org