________________
२८७
सर्गः]
जैनकुमारसंभवं एव मुक्ताः मुक्ताफलानि नेतुः श्रीऋषभखामिनः समपिताः, किंविशिष्टेन चित्तेन ? स्फुटधीवरेण प्रकटबुद्धिप्रधानेन, पक्षे धीवरेण मात्स्यिकेन, पुनः किंवि० ज्ञानाञ्जनोद्भिन्नशा३ ज्ञानरूपाञ्जनेन उद्भिन्नदृशा विकखरलोचनेन, किं कृत्वा अस्ताघताधारविचारवाधि अस्तं अधं पापं येन स अस्ताघस्तस्य भावः अस्ताघता, पक्षे अस्तायता गम्भीरत्वं तस्या आधारं विचारसमुद्रं अवगाह्य । यथा अञ्जनोद्भिन्नदृशा धीवरेण समुद्र अवगाह्य मौक्तिकानि नेतुः स्वामिनः समय॑न्ते ६५ ॥ तद्भहर्षामृतरसभरः किं शिरासारणीभिः १
स्वान्तानूपाद्युगपदसृपत्क्षेत्रदेशेऽखिलेऽस्य । लोकत्रातुः कथमितरथा लोमबर्हिःप्ररोहैः ।
सद्यस्तत्रोल्लसितमसितच्छायसूक्ष्माग्रभागैः ॥६६॥१२ तद्भू० तद्भस्तेभ्यः खप्नेभ्यः समुत्पन्नो हर्षामृतरसभरः अस्य लोकत्रातुस्त्रिभुवनपालकस्य भगवतः खान्तानूप त् स्वान्तं चित्तमेवानूपं सजल प्रदेशस्तस्मादनूपात् किं शिरःसारगी भः अखिले ५५ समस्ते क्षेत्रदेशे शरीरप्रदेशे युगपत् समकालं असूपत् प्रासरत् । इतरथा तत्र क्षेत्रे देशे सद्यस्तत्कालं कथं लो प्रबर्हिःप्ररोहैलोमबर्हिषां रोमरूपदर्भाणां प्ररोहैः अङ्कुरैः उल्ल सेतं ? किंलक्षण-१८ लोमबर्हिःप्ररोहैः ? असितच्छायः कृष्णच्छायः सूक्ष्माग्रभागो येषान्तैः ॥ ६ ॥ दृग्युग्ममुल्लसितमुच्छसितां तनुं च,
चञ्चन्मतिद्रढिमधाम सुमङ्गला सा ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org