________________
२८६
टीकया सहितम् [अष्टमः निमील्य नेत्रे विनियम्य वाचं,
निरुध्य नेताखिलकायचेष्टाः। निशि प्रसुप्ताजमनादिहंसं,
__ सरोऽन्वहार्षीदलसत्तरङ्गम् ॥ ६३ ॥ निमी० स नेता भगवान् निशि रात्री प्रसुप्ताजं संकुचितकमलं अनादिहंसं अशब्दायमानहंसं अलसत्तरङ्गं अनुल्लसत्कल्लोलं, एवंविधं सरः सरोवरं अन्वहार्षीत् अनुचकार, किं कृत्वा ? नेत्रे निमील्य, वाचं नियम्य संवृत्य, अखिलकायचेष्टाः ९ समस्तशरीरचेष्टाः निरुध्य ॥ ६३ ॥
स्वमानशेषानवधृत्य बुद्धि
बाह्वा मनोवेत्रधरः पुरोगः । महाधियामूहसभामभीष्टां,
निनाय लोकत्रयनायकस्य ॥१४॥ खमा० मनोवेधरो मन' प्रतीहारः अशेषान् समस्तान् खप्नान् बुद्धिबहा अवधृय लोकत्रयनायकस्य श्रीयुगादिदेवस्थाभीष्टां ऊहसभां विचारसभां निनाय । किं वेशिष्टा मनोवेत्रधरः ? महाधियां पुरोगः महाबुद्वीनामग्रेसरः ॥ १४ ॥
अस्तायताधारविचारवाई,
ज्ञानाञ्जनोद्भिनदृशापगाह्य । चित्तेन नेतुः स्फुटधीवरेण,
समर्पितास्तत्फलयुक्तिमुक्ताः॥६५॥ २२ अस्ता० चित्तेन तत्फलयुक्तिमुक्तास्तेषां खमानां फलयुक्तय
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org