________________
सर्गः] जैनकुमारसंभवं
२८५ स्तृणाति आच्छादयति ('स्तृग्य आच्छादने' अस्य धातोः प्रयोगः), तावच्चेतश्चित्तं तमश्छन्नतया विचारे स्फुरत् सत् जाचिकत्वं जङ्घालत्वं त्वरमाणत्वं न अञ्चति न प्राप्नोति ॥६०॥३
आकेवलार्चिःकलनं विशङ्क,
वयं न सन्देहभिदां विदध्मः । . को वा विना काञ्चनसिद्धिमुर्वी
माधातुमुर्वीमनृणां यतेत ॥ ६१॥ आके० हे प्रिये ! वयं आकेवलार्चिःकलनं केवलज्ञानलाभं यावत् विशकं निःशकं संदेहभिदां न विदध्मः, संदेह-९ भेदं न कुर्मः । वा अथवा कः पुमान् काञ्चनसिद्धिं सुवर्णसिद्धिं विना उर्वी गुर्वी उर्वी पृथ्वीं अनृणां आधातुं कर्तुं यतेत उपक्रमेत ? ।। ६१ ॥
तसान्मनागागमयस्व काल. मतित्वरा विघ्नकरीष्टसिद्धेः । इत्युक्तवांस्त्यक्तमनस्तरङ्गः,
क्षणं समाधत्त स मेधिरेशः ॥ ६२॥ तस्मा० तस्मात् कारणात् हे प्रिये ! मनाक् स्तोकं कालं आगमयख प्रतीक्षस्व । अतित्वरा इष्टसिद्धेर्विघ्नकरी अत्यौत्सुक्यं १४ अभीष्टसिद्धेर्विघ्नकृत् वर्तते, इत्युक्तवान् सन् एतावता इत्युक्त्वा स मेधिरेशः मेधिराः प्रज्ञालास्तेषां ईशो भगवान् त्यक्तमनस्तरङ्गः त्यक्तमनोव्यापारः सन् क्षणं समाधत्त समाधि दधौ ॥ १२॥
१२
. .
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org