________________
२८४
टीकया सहितम् [ अष्टमः एकखरूपैरपि मत्प्रमोद
तरोः प्ररोहाय नवाम्बुदत्वम् । खगैरमीभिः कुतुकं खलाशा- वल्लीविनाशाय दवत्वमीये ॥ ५८ ॥ एक० एकखरूपैरपि अमीभिः खप्नैः कुतुकं आश्चर्य ६ मत्प्रमोदतरोः हर्षवृक्षस्य प्ररोहाय अङ्कुराय नवाम्बुदत्वं नवीनमेघसादृश्यं, खलाशा दुर्जनमनोरथरूपवल्ली तस्या विनाशाय दवत्वं दवानलत्वं ईये प्राप्तम् ॥ ५८ ॥
नैषां फलोक्तावविचार्य युक्त
माचार्यकं कर्तुमहो ममापि । महामतीनामपि मोहनाय, - छमस्थतेयं प्रबलप्रसीला ॥ ५९॥ नैषां० अहो इति आश्चर्ये, एषां स्वप्नानां फलोक्तौ अविचार्य अविमृश्य ममापि आचार्यकं आचार्यकर्म कर्तुं न युक्तम् । इयं १५ छद्मस्थता प्रबलप्रमीला सबलनिद्रा महामतीनामपि विचक्षणानामपि मोहनाय वर्तते ॥ ५९॥
यावद् घनाभं धनघातिकर्म१८ चतुष्कमात्मार्यमणं स्तृणाति ।
तावत्तमश्छन्नतया विचारे,
स्फुरन चेतोऽञ्चति जाजिकत्वम् ॥६॥ २१ यावद्० हे प्रिये ! घनाभं मेघसदृशं घनघातिकमचनुष्कं
ज्ञानावरणीय १, दर्शनावरणीय २, मोहनीय ३, अन्तराय २३४, एतत् घनघातिकर्मचतुष्कं आत्मार्यमणं जीवसूर्य यावत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org