________________
२८२
टीकया सहितम् [अष्टम: ___ दुर्घो० यैः पुरुषैः निद्रया दुर्घोषलालाश्रुतिदन्तघर्षादिकं विकर्म दुघोषो रौद्रखरेण पूत्करणं लालायाः श्रावः दन्तानां ३घर्षणं इत्यादि कुचिन्हानि आप्यत प्राप्यते सा, ते पुरुषास्त तव खमबजे स्वप्नसमूहे श्रोत्रपथातिथौ कर्णमार्गनिधौ एतावता श्रुते सति खलु निश्चितं खं आत्मानं निन्दितारो निन्दि६ष्यन्ति ॥ ५३॥
आदौ विरामे च फलानि कल्प
वल्लेरिव स्वादुविपाकभाजः । नेमाननेमानपि नीरजाक्षि!
स्वमान दृशः कर्म करोत्यपुण्या ॥५४॥ आदौ० हे नीरजाक्षि कमललोचने! अपुण्या पुण्यरहिता १२ स्त्री इमान् चतुर्दशखप्नान् अनेमानपि अर्धरहितानपि दृशः कर्म न करोति न पश्यतीत्यर्थः, किंविशिष्टान् इमान् ? आदौ प्रथमं चान्यत् विरामे प्रान्ते कल्पवल्लेः फलानीव खादुविपाक१५भाजः ॥ ५४॥
निशम्य सम्यक् फलदानशौण्डान,
स्वमानिमांस्ते वदनादिदानीम् । १८ दक्षे! ममोल्लासमियर्ति वक्षः,
किं स्थानदानाय मुदां भराणाम् ॥ ५५॥ निश० हे दक्षे विचक्षणे! मम वक्षो हृदयं इदानीमधुना ते तव वदनात् मुखात् सम्यक् फलदाने शैण्डिान् समर्थान् २२ इमान् चतुर्दशापि स्वप्मान् निशम्य श्रुत्वा मुदां भराणां हर्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org