________________
२८०
टीकया सहितम्
[अष्टमः
त्वदुक्तिपानोत्सव एव निद्रा
भङ्गस्य मे दास्यति वैमनस्यम् ॥४८॥ ३. प्रिये० हे प्रिये! हन्त इति वितर्के, त्वया तटस्थया समीपस्थया इव किमेतत् जगदे प्रोक्तम् ? किंविशिष्टया त्वया ? मदेकात्मया मया सह एक आत्मा यस्याः सा मदे०, हे प्रिये ! ६त्वदुक्तिपानोत्सवः त्वदीयवचनस्य पानस्योत्सव एव मे मम निद्राभङ्गस्य वैमनस्यं मनोव्यथां दास्यति स्फेटयिष्यति ॥४८॥
निद्रा तमोमय्यपि किं विगेया,
सुखमदानात् परमोपकी । जाये ! जगजीवनदातुरब्दा
गमस्य को निन्दति पङ्किलत्वम् ॥ ४९ ॥ १२ निद्रा० हे जाये हे प्रिये ! तमोमय्यपि निद्रा किं विगेया निन्द्या स्यात् ? अपि तु न, किंलक्षणा निद्रा ? सुखप्नदानात्
परमोपकी शोभनखानदानतः परोपकारकारिणी । जगज्जीवन१५दायकस्य अब्दागमस्य वर्षाकालस्य पकिलत्वं कर्दमयुक्तास्वं को निन्दति ? अपि तु न कोऽपि ॥ १९ ॥
भद्रङ्करी निर्भरसेवनेन,
निद्राह्वया काचन देवतेयम् । दूरस्थितं वस्तु निरस्तनेत्रा
नप्यङ्गिनो ग्राहयते यदीहा ॥५०॥ १ भद्रं० हे प्रिये ! इयं निद्राह्वया निद्रानाम्नी काचन देवता निर्भरसेवनेन भद्रकरी सुखकरी वर्तते । यदीहा यस्या निद्राया ईहा इच्छा यदीहा निरस्तनेत्रानपि निरस्तलोचन२४व्यापारानपि अङ्गिनः प्राणिनः दूरस्थितं वस्तु ग्राहयते ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org