________________
टीकया सहिवम् [अष्टमः यत्रं हे मानार्ह माननीय! यत्र कचिद् वस्तुनि यस्मिन कसिंश्चिद अर्थे संशयानाः सन्देहं कुर्वाणाः त्रिदशेशितार: ३सुरेन्द्रा अपि यस्य स्मरन्ति यं स्मरन्ति, 'स्मृत्यर्थदयेशः' (२-२-११ सि० हे.) इत्यनेन स्मृत्यर्थानां व्याप्यस्य वा कर्मत्वमिति पक्षे 'शेषे' (२-२-८१ ) इत्यनेन षष्ठी, तत्र त्वयि ६अन्तिकस्थे तस्मिन् त्वयि समीपस्थे सति अपरः शास्त्रहश्वा
अन्यः समयहाः अनुयोक्तुं प्रश्नयितुं न अर्हति । मम भवन्त विनाऽन्यः प्रष्टुं न योग्य इत्यर्थः ॥ ४३ ॥
हकर्मघातीनि तमांसि हत्वा,
गोभिर्बभूवान् भुवि कर्मसाक्षी।
इदं हृदंतर्मम दीप्रदेह, ११ संदेहरक्षः स्फुरदेव रक्ष ॥४४॥
दृक० हे दीप्रदेह देदीप्यमानशरीर ! त्वं इदं संदेहरक्षो राक्षसं मम हृदन्तः हृदयमध्ये स्फुरत् प्रसरदेव रक्ष । किंविशि१५ष्टस्त्वं । गोभिर्वाचोभिः किरणैर्वा दृकर्मघातीनि तमांसि दृष्टिः
ज्ञानक्रिया दर्शनक्रिया वा तस्याः घातीनि विनाशकानि तमांसि 'पापानि अन्धकाराणि वा, हत्वा भुवि पृथिव्यां कर्मसाक्षी १४कर्मणां साक्षी, पक्षे कर्मसाक्षी सूर्यो बभूवान् जातः ॥ ४४ ॥
अतीन्द्रियज्ञाननिधेस्तवेश,
क्लेशाय नायं घटते विचारः। भङ्गं महाशैलतटीं घटीय
द्वनं किमायस्य तणं तृणेढि ॥४५॥ अती० हे ईश! अयं विचारस्तव क्लेशाय न घटते, किंविशिष्टस्य तव ? अतीन्द्रियज्ञाननिधेः, इन्द्रियातीतज्ञाननि
२१
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org