SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ टीकया सहिवम् [अष्टमः यत्रं हे मानार्ह माननीय! यत्र कचिद् वस्तुनि यस्मिन कसिंश्चिद अर्थे संशयानाः सन्देहं कुर्वाणाः त्रिदशेशितार: ३सुरेन्द्रा अपि यस्य स्मरन्ति यं स्मरन्ति, 'स्मृत्यर्थदयेशः' (२-२-११ सि० हे.) इत्यनेन स्मृत्यर्थानां व्याप्यस्य वा कर्मत्वमिति पक्षे 'शेषे' (२-२-८१ ) इत्यनेन षष्ठी, तत्र त्वयि ६अन्तिकस्थे तस्मिन् त्वयि समीपस्थे सति अपरः शास्त्रहश्वा अन्यः समयहाः अनुयोक्तुं प्रश्नयितुं न अर्हति । मम भवन्त विनाऽन्यः प्रष्टुं न योग्य इत्यर्थः ॥ ४३ ॥ हकर्मघातीनि तमांसि हत्वा, गोभिर्बभूवान् भुवि कर्मसाक्षी। इदं हृदंतर्मम दीप्रदेह, ११ संदेहरक्षः स्फुरदेव रक्ष ॥४४॥ दृक० हे दीप्रदेह देदीप्यमानशरीर ! त्वं इदं संदेहरक्षो राक्षसं मम हृदन्तः हृदयमध्ये स्फुरत् प्रसरदेव रक्ष । किंविशि१५ष्टस्त्वं । गोभिर्वाचोभिः किरणैर्वा दृकर्मघातीनि तमांसि दृष्टिः ज्ञानक्रिया दर्शनक्रिया वा तस्याः घातीनि विनाशकानि तमांसि 'पापानि अन्धकाराणि वा, हत्वा भुवि पृथिव्यां कर्मसाक्षी १४कर्मणां साक्षी, पक्षे कर्मसाक्षी सूर्यो बभूवान् जातः ॥ ४४ ॥ अतीन्द्रियज्ञाननिधेस्तवेश, क्लेशाय नायं घटते विचारः। भङ्गं महाशैलतटीं घटीय द्वनं किमायस्य तणं तृणेढि ॥४५॥ अती० हे ईश! अयं विचारस्तव क्लेशाय न घटते, किंविशिष्टस्य तव ? अतीन्द्रियज्ञाननिधेः, इन्द्रियातीतज्ञाननि २१ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy