________________
२७६
टीकया सहितम् [अष्टमः आसी० हे नाथ ! तदा तस्मिन्नवसरे मे मम वर्मणि शरीरे मारुतादिप्रकोपतः कोऽपि विकारो न आसीत् न अभूत् । ३ त्वयि प्रसन्ने धातवोऽपि पुमर्था इव मिथः परस्परं न हि लब्धबाधा लब्धपीडा वर्तन्ते ॥ ३८ ॥
गदा वपुःकुम्भगदाभिघाता,
नासंस्तदा त्वन्निगदागदास्या। अजातशत्रु पतिमाश्रिताया
स्त्वां मे कुतः संभव एव भीतेः ॥ ३९ ॥ ९ गदा० हे नाथ ! गदा वातपित्तश्लेष्मरूपा रोगा मम तदा तसिन्नवसरे त्वन्निगदागदाप्या तव निगदो नाम स एव अगद
औषधं तस्याप्त्या लाभेन न आसन् । किंविशिष्टा गदाः? १२ वपुःकुम्भगदाभिघाता शरीररूपकुम्भस्य गदासत्कप्रहारसदृशाः,
अजातशत्रु गतवैरिणं त्वां पति भर्तारं आश्रिताया मे मम
भीतेर्भयस्य संभव उत्पत्तिरेव कुतः स्यात् ? अपि तु न १५कुतोऽपि ॥ ३९ ॥
एवं मुखाखादरसर्जितायां, - मनस्तनुक्लेशविवर्जितायाम् । १८. स्वमैर्बभूवे मयि यैस्तदर्थ
मीमांसया मांसलय प्रमोदम् ॥ ४०॥ ___एवं० हे नाथ ! यैः स्वमैर्मयि बभूवे तदर्थमीमांसया २१ तेषामर्थस्य विचारणया हर्ष मयि विषये मांसलय पोषय ।
किंविशिष्टायां मयि ? एवं मुखावादरसैर्जितायां एवं पूर्वोक्त२३ प्रकारेण सुमुखस्याखादरसेन बलिष्ठायां, पुनः किंविशिष्टायां ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org