________________
२७४ टीकया सहितम् [अष्टमः देहरक्षा त्वदीयनाममन्त्रेण कृतशरीररक्षा सती वकालप्रभवां
आत्मीयकालोत्पन्नां निद्रां क्रमेण अवाप्य प्राप्य, इभो गज३ उक्षा वृषभस्तत्प्रमुखान् चतुर्दश खप्नानदर्श दृष्टवती॥ ३३ ॥
ततोऽत्यभीष्टामपि सर्वसार__ स्वभौधसंदर्शनया कृतार्थाम् । विसृज्य निद्रां चतुगश्चि: ! त्वां
तत्त्वार्थमीमांसिषया गतासि ॥ ३४ ॥ ततो० हे चतुराञ्चित हे विद्वत्पूजित ! ततोऽनन्तरं अहं ९अभीष्टामपि निद्रां विसृज्य त्यक्त्वा तत्त्वार्थमीमांसिषया विचारणेच्छया त्वां त्वत्समीपमागताऽस्मि, किंलक्षणां निद्राम् ?
सर्वसारखमोघसंदर्शनया सर्वप्रशस्यस्वप्नसमूहदर्शनेन कृतार्थाम १२॥ ३४ ॥
वस्त्वाकृषन्ती भवतः प्रसाद
संदंशकेनापि दविष्ठ मष्टम् । १५५ न कोऽपि दुःप्रापपदार्थलोभ
जन्माऽभजन्मा भगवंस्तदाधिः॥ ३५ ॥ वस्त्वा० हे भगवन् ! कोऽपि दुःप्रापपदार्थलोभजन्मा १८ दुःप्रापस्य प्राप्तुमशक्यपदार्थस्य वस्तुनो लोभजन्मा' वस्तुलोभो
त्पन्नः आधिरसमाधिस्तदा तस्मिन्नवसरे मा मां न अमजत् । किं कुर्वन्ती माम् ? भवतः प्रसादसंदंशकेन तव प्रसादरूपसंद
शकेन दविष्ठमपि, इष्टं अभीष्टं वस्तु आकृषन्ती आकृष्या२२ नयन्तीम् ॥ ३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org