________________
सर्गः] टीकया सहितम्
२७१ मध्ये प्रविश्य रोषादिव द्रवीभवति, गलत्येव । कासु सतीषु ? अमराङ्गनासु देवाङ्गनासु खर्भूषणैरेव वर्गसत्काभरणैरेव मदङ्गशोभा संभावयन्तीषु कुर्वन्तीषु सतीषु ॥ २६॥
पयः प्रभो ! नित्यममर्त्य धेनोः,
श्रीकोशतो दिव्यदुकूलमाला। पुष्पं फलं चामरभूरुहेभ्यः,
सदैव देवैरुपनीयते मे ॥ २७ ॥ पयः० हे प्रभो हे स्वामिन् ! देवैर्नित्यं निरन्तरं अमर्त्यधेनोः पयो दुग्धम् , श्रीकोशतः श्रियो लक्ष्याः कोशः श्रीकोशः९ तस्मादिव्यदुकूलमाला, च अन्यत् , अमरभूरुहेभ्यः कल्पवृक्षेभ्यः पुष्पं फलं सदैव मे मम उपनीयते ढौक्यते ॥ २७ ॥
भोगेषु मानव्यपि मानवीनां,
खामिन्न बध्नामि कदाचिदास्थाम् । अहं त्वदीयेत्यनिशं सुरीभिः,
स्वर्भोगभङ्गीष्वभिकीकृताङ्गी ॥ २८॥ १५ भोगे० हे स्वामिन् ! अहं मानवी मनुष्यमात्रापि मानवीनां भोगेषु कदाचिदास्थां न बध्नामि । अहं त्वदीया त्वत्सत्का इति कारणात् , सुरीभिर्देवाङ्गनाभिरनिशं निरन्तरं स्वर्भोग-१८ भङ्गीषु देवलोकसत्कभोगविच्छित्तिषु अभिकीकृताङ्गी कामुकीकृतशरीरा वर्ते ॥ २८॥
अन्यैरनीषल्लभमेति वस्तु,
यदा यदासेवनकं मनो मे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org