________________
२७०
जैनकुमारसंभवं
[अष्टमः
त्वत्संगमात्संगमितेन दिव्य
पुष्पैर्मदङ्गेन विदूरितानि । वैराग्यरङ्गादिव पार्थिवानि, ___ वनेषु पुष्पाण्युपयान्ति वासम् ॥ २४ ॥ त्वत्सं० हे नाथ ! पार्थिवानि पृथिव्यां जातानि पुष्पाणि वैराग्यरङ्गादिव वनेषु वासं उपयान्ति । किंविशिष्टानि पुष्पाणि ? त्वत्संगमात् दिव्यपुष्पैः संगमितेन मिलितेन मदङ्गेन विदूरितानि दूरीकृतानि ॥ २४ ॥
अङ्गेषु मे देववधूपनीत
दिव्याङ्गरागेषु निराश्रयेण । नाथानुतापादिव चन्दनेन,
भुजङ्गभोग्या स्वतनुर्वितेने ॥ २५ ॥ ___ अङ्गे हे नाथ ! चन्दनेन खतनुरात्मीयशरीरं भुजङ्ग
भोग्या सर्पवेष्टिता वितेने कृता । उत्प्रेक्ष्यते-अनुतापादिव पश्चा१५त्तापादिव । किंविशिष्टेन चन्दनेन ? मे मम अङ्गेषु निराश्रयेण
आश्रयरहितेन । किंविशिष्टेषु अङ्गेषु? देववधूपनीतदिव्याङ्ग
रागेषु देवाङ्गनादौकितदिव्यविलेपनेषु ॥ २५ ॥ १८ वर्भूषणैरेव मदङ्गशोभां,
संभावयन्तीष्वमराङ्गनासु । रोषादिवान्तर्दहनं प्रविश्य,
द्रवीभवत्येव भुवः सुवर्णम् ॥ २६ ॥ २२ स्वर्भू० हे नाथ! भुवः पृथिव्याः सुवर्ण अन्तर्दहनं दहनस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org