________________
सर्गः] टीकया सहितम्
२६७ सन्दिग्धं विचारं मीमांसितुं विचारयितुं अमुं प्रयासं व्यधाः अकरोः ? हि निश्चितं हृदो हृदयात् सन्देहशल्यं अनपोर्ट अनाकृष्टं, मर्त्यस्य मनुष्यस्य आमृत्यु मृत्युं यावत् महातर्महा-३ दुःखस्य दायि भवति ॥ १६ ॥
चेद्वस्तु संत्रस्तमृगाक्षि मृग्यं,
तवास्ति किंचिद्वद तद्विशङ्कम् । आनाकमानागगृहं दुरापं,
प्रायो न मे नम्रसुरासुरस्य ॥ १७ ॥ चेद्व० संत्रस्तमृगस्य अक्षिणी इव अक्षिणी यस्यास्तस्याः९ संबोधनं क्रियते हे संत्रस्तमृगाक्षि ! चेत् यदि मृग्यं मार्गणीयं वस्तु किंचित्तवास्ति तद्विशकं निःशकं ब्रूहि, । प्रायो बाहुल्येन नम्रसुरासुरस्य मे मम आनाकं खर्ग यावत् , आनागगृहं १२ पातालं यावत् , न दुरापं न दुःप्रापम् ॥ १७ ॥
विश्वप्रभोर्वाचममुं सखण्डपीयूषपातेयरसां निपीय ।
१५ प्राप्ता प्रमोदं वचनाध्वपारं,
प्रारब्ध वक्तुं वनितेश्वरी सा ॥१८॥ विश्व० सा वनितेश्वरी वनितानां स्त्रीणां ईश्वरी सुमङ्गला १८ वक्तुं जल्पितुं प्रारब्ध प्रारभतेस्म । किंविशिष्टा वनितेश्वरी ? वचनाध्वपारं वाग्गोचरातीतं प्रमोदं प्राप्ता ? किं कृत्वा ? विश्वप्रभोः श्रीऋषभदेवस्य अमुं वाचं निपीय पीत्वा । किंविशिष्टां वाचम् ? सखण्डपीयूषपालेयरसां खण्डसहित २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org