SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ १२ २६६ ६ महा० महानिशायामपि अर्धरात्रेऽपि मुक्तनिद्रे त्वं मां दिदृक्षया विलोकनेच्छया किं उपस्थितासि आगतासि ? येन कारणेन क्षणार्धमुक्तेऽपि प्रिये अभीष्टे चिराय चिरकालदृष्ट इव चेतो धावति ॥ १४ ॥ በረ जैनकुमारसंभवं महानिशायामपि मुक्तनिद्रे, दिदृक्षया मां किमुपस्थितासि । क्षणार्धमुक्तेऽपि चिराय दृष्ट इव प्रिये धावति येन चेतः ॥ १४ ॥ स्वोपलब्धे मयि मारदूना, रिरंसया वा किमुपागतासि । प्रायोsवलासु प्रबलत्वमेति, कन्दर्पवीरो विपरीतवृत्तिः ॥ १५ ॥ स्वप्नो० वा अथवा हे देवि ! मयि खनोपलब्धे सति स्वप्नमध्ये दृष्टे सति त्वं मारदूना कामपीडिता सती रिरंसया १५ रन्तुमिच्छया किं उपागतासि आयातासि ? विपरीतवृत्तिः कन्दर्पवीरः प्रायो बाहुल्येन अबलासु स्त्रीषु प्रबलत्वं एति गच्छति ॥ १५ ॥ २२ [ अष्टमः प्रिये प्रयासं विचिकित्सितं वा, मीमांसितुं किंचिदमुं व्यधास्त्वम् । सन्देहशल्यं हि हृदोऽनपोढ मामृत्यु मर्त्यस्य महार्तिदायि ॥ १६ ॥ प्रिये ० ० वा अथवा हे प्रिये ! त्वं किंचित् विचिकित्सितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy