________________
सर्ग: ]
टीकया सहितम्
२६५
सिताङ्गरागभङ्ग श्वेतविलेपनविच्छित्तिं भजद्भिः सेवमानैः । कोऽर्थः ? भगवतो दन्तकिरणैः सा रात्रिरुज्ज्वला कृता, तया च पूर्णिमाया यशो निर्जितमिति भावः ॥ ११ ॥
अयानचर्यानुचितक्रमायाः, कच्चित्तव स्वागतमस्ति देवि ! |
तनूरबाधा तव तन्वि ! तापो
तीर्णस्य हेम्नो हसितप्रकाशा ।। १२ ।।
अया० हे देवि ! कच्चित् अभीष्टप्रश्ने तव स्वागतं सुष्ठ शोभनं आगमनं अस्ति विद्यते ? किंविशिष्टाया भव० १९ अयानचर्यानुचितक्रमायाः यानरहितगमनायोग्य चरणायाः । हे तन्वि कृशाङ्गि ! तब तनूः शरीरं अबाधा निराबाधा वर्तते ? किंविशिष्टा तनूः : तापाचीर्णस्य अरात्तमूगतगलितोत्तीर्णस्य १२ हेम्नः सुवर्णस्य हसितप्रकाशा जितखर्णकान्तेरित्यर्थः ॥ १२ ॥ छायेव पार्श्वदपृथग् बभूवान्, सुखी सदास्ते स सखीजनसे ।
प्राप्ताः सुवर्णे परभागमते,
माणिक्यभूषाः किमुतापदोपाः ॥ १३ ॥
૩.
छाये हे देवि ! स ते तव सखीजनः सदा सुखी आस्ते ? किंलक्षणः सखीजनः ? छाया इव पार्श्वीत समीपात् अपृथग् बभूवान् न पृथग्भूतः । उत अथवा शरीरे माणिक्यभूषा रत्नाभरणानि किं अंपदोषा निर्दोषा वर्तन्ते ? किंरूपा भाणि - क्यभूषाः ? सुवर्णे परभागं गुणोत्कर्षे प्राप्ताः ॥ १३ ॥
Jain Education International
१५
For Private & Personal Use Only
**
www.jainelibrary.org