________________
२६२
जैनकुमारसंभवं
[अष्टम:
यथा वाग्भट्टालंकारे 'त्वदारितारितरुणीश्वसितानिलेने'त्यादिकेनेव । सांयात्रिकेणेव प्रावहणिकेनेव । यथा सांयात्रिकेण नीवी ३ मूलद्रव्यं नियम्य पथि विकीर्ण धनं दृढीक्रियते ॥४॥
भर्तुः प्रमीलासुखभङ्गभीति__ स्तामेकतो लम्भयति स धैर्यम् । स्वमार्थशुश्रूषणकौतुकं चा
न्यतस्तरां स्त्रीषु कुतः स्थिरत्वम् ॥५॥ भर्तुः० भर्तुः श्रीऋषभदेवस्य प्रमीलासुखं निद्रासुखं ९ तस्य भङ्गभीतिरेकतस्तां सुमङ्गलां धैर्य लम्भयति स्म । च पुनः,
खप्नार्थशुश्रूषणकौतुकं अन्यतस्तरामौत्सुक्यं प्रापयति स्म । स्त्रीषु स्थिरत्वं स्थैर्य कुतः स्यात् ? ॥ ५ ॥ १२ क्षोभो भवन्मा स सुषुप्तिहप्ते,
नाथेऽत्र तारस्वरया ममोक्त्या ।
मेधाविनी तज्जयजीवनन्दे१५ त्युदीरयामास मृदुं गिरं सा ॥६॥
क्षोभो० तारखरया महाशब्दया ममोक्त्या अत्र अस्मिन्नाथे सुषुप्तिः सुखखापस्तद्विषये तृप्ते क्षोभो मारम भवत् । तत् १८ तस्मात् कारणात् सा सुमङ्गला जयजीवनन्देति मृदं सुकोमलां गिरं उदीरयामास प्रोक्तवती ॥ ६ ॥
चित्रं वधूवऋविधूत्थवल्गु
वाकौमुदीभिः सरसी रराज । श्रीसङ्गमैकप्रतिभूप्रबोध
लीलोल्लसल्लोचननीरजन्मा ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org