________________
सर्गः ]
टीका सहितम्
२६१
ये० तस्याः सुमङ्गलायाः वदनात् मुखात् ये श्वासवाताः श्वासवायवो रवेण वेगेन अमान्त इवोद्भवन्ति स्म, उद्भवन्तः
श्वासवताः स्वास्थ्यं आपत्सत आगताः, का इव ? जलधेः ३ समुद्रस्य आप इव, यथा आपो जलानि वह्निदिश्यवायोकोणपवनस्य विरामे अभावे स्वास्थ्यं आपद्यन्ते ॥ २ ॥ या कृत्रिमा मौक्तिकमण्डनश्रीरदीयत खेदलवैस्तदङ्गे ।
तत्र स्थित सा सहसा विलीना, किं कृत्रिमं खेलति नेतुरग्रे || ३ || या० तदने तस्याः सुमङ्गलायाः शरीरे खेदलत्रैः प्रवेदबिन्दुभिः या कृत्रिमा मौक्तिकश्रीः मुक्तामयी अलंकार लक्ष्मीरदीयत दत्ता । तत्र स्थितौ श्रीयुगादीशदृष्टौ सा मौक्तिक- १२ मण्डनश्रीः सहसा विलीना विलयं गता । नेतुः स्वामिनोऽग्रे किं कृत्रिमं खेलति ? अपि तु नैव ॥ ३ ॥ श्लथं विहारेण यदन्तरीयदुकूलमासीत्पथि विप्रकीर्णम् । सांयात्रिकेणेव धनं नियम्य,
हथं
नवीं तया तद् दृढयाम्बभूवे || ४ || यदन्तरीयदुकूलं यस्याः सुमङ्गलायाः परिवानपट्टकूलं पथि मार्गे श्लथं शिथिलं विप्रकीर्णे विसंस्थुलं आसीत्, तत् दुकूलं तया सुमङ्गलया नीवीं मेखलां नियम्य बद्धा दृढया- २३ म्बभूवे दृढीचक्रे । "ये श्वासवाता इत्यादिकं सुमङ्गलायाः स्तोकचलनेऽप्युक्तम्” । तत् अतिशयालंकारे कवीनां धर्मादुक्तम्, २३
Jain Education International
For Private & Personal Use Only
$5
१४
www.jainelibrary.org