________________
जैनकुमारसंभवं
[ प्रथमः
रात्रिषु । कुलटा चौराणामभिलाषसाधकं तम एव तत्र च
तन्नास्तीति भावः ॥ ७ ॥
३
यद्वेश्मवातायनवर्त्तिवामाजने विनोदेन बहिः कृतास्ये ।
व्योमाम्बुजोदाहरणं प्रमाणविदां भिदामापदभावसिद्धयै ॥ ८ ॥
यद्वेश्मवातायनवर्तिवामा० । प्रमाणविदां तार्किकाणां व्योमांबुजोदाहरणम् - आकाशकमलदृष्टान्तः, अभावसिद्ध्यै अभावसि - ९ द्ध्यर्थं प्रयुक्तं सत् भिदामापत् भेदं प्राप । यदसद्वस्तु प्रमाणेन स्थाप्यते सा अभावसिद्धिः कथ्यते । महीतले घटो नास्ति यथा आकाशे कमलम् । क्व सति ? यद्वेश्मवातायनवर्त्तिवामाजने १२ यस्या नगर्या धवलगृहसत्क गवाक्षवर्तिनि स्त्रीजने, अत्र जातावेकवचनम्, विनोदेन बहिः कृतास्ये सति कौतुकेन गवाक्षस्य द्वारिकाया बहिः कृतमुख इत्यर्थः । स्त्रीणां मुखान्येव आकाशे १५ कमलानि सत्यानि । अत एवाकाशकमलानामसत्कल्पना वादिनां व्यर्था जातेति भावः ॥ ८ ॥
१८
युक्तं जनानां हृदि यत्र चित्रं वितेनिरे वेश्मसु चित्रशालाः ।
यत्तत्र मुक्ता अपि बन्धमा पुगुणैर्वितानेषु तदद्भुताय ॥ ९ ॥
युक्तं जनानां हृदि यत्र चित्रं । यत्र यस्यां पुर्यां वेश्मसु २२ आवासेषु चित्रशाला जनानां लोकानां हृदि चित्रं युक्तं विते
Jain Education International
1
For Private & Personal Use Only
www.jainelibrary.org