________________
२४८
जैनकुमारसंभवं [सप्तमः कुम्भः ? उत्प्रेक्ष्यते-मुखन्यस्तांबुजचंचच्चंचरीकरवच्छलात् मुखन्यस्तांबुजे चंचत् स्रवन् चंचरीकभ्रमररवच्छलात् मिषात् इति ३प्रीतिकलिं कुर्वन्निव ॥ ४० ॥ इतीति किम् ? सर्वप्रसिद्धोऽहं स्त्रैणेन स्त्रीसमूहेन मौलिना मस्तकेन आधीये ध्रिये, अत्र विषये जगज्जनः साक्षी वर्तते, त्वं पुनरतुच्छमत्संपल्लूपाको मदीय६ संपदो लंपाको अपहारको हृदये धत्से धरसि ॥४१॥ युग्मम् ।।
अम्लानकमलामोदमनेककविशब्दितम् ।
सद्वत्तपालिनिवेशक्षमविष्टरडम्बरम् ॥ ४२ ॥ ९ स्वर्णस्फातिस्फुरदगिवण्य विश्वोपकारकृत् । इभ्यागारमिवातेने, कासारं तदृगुत्सवम् ॥४३॥
युग्मम् ॥ १२ अम्ला० कासारं सरोवरं इभ्यागारमिव व्यावहारिक
गृहमिव तदृगुत्सवं तस्याः सुमंगलायाः दृष्टिगोचरे उत्सवं
आतेने विस्तारयति स्म । कासारः पुनपुंसको ज्ञेयः । किं१५ लक्षणं कासारं इभ्यागारं च ? द्वयोरपि विशेषणानि सर्वाणि ।
अम्लानकमलामोदं अम्लानकमलानां आमोदः परिमलो यत्र तत्, पक्षे अम्लानः कमलथा लक्ष्म्या आमोदो हर्षों यत्र तत् । १८ अनेककविशब्दितं, अनेककानां वीनां पक्षिणां शब्दितं यत्र
तत् , पक्षे अनेकानां कवीनां शब्दितं गीतकवित्वादिना कीर्तिविस्तारणं यत्र तत् । सती प्रशस्या वृत्ताकारा पालियंत्र तत् २१ सद्वत्तपालि निवेशस्य उपभोगस्य क्षमो विष्टराणां वृक्षाणां
डंबरो यत्र तत् निवेशक्षमविष्टरडम्बरम्, पक्षे सद्वृत्तानां २३ सच्चारित्राणां पालिः श्रेणिः तस्या निवेशक्षमो विष्टराणां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org