________________
सर्गः] टीकया सहितम्
२४७ विशेषणानि रवेरेव ज्ञेयानि। लोकात् उत्सारितं तमः अन्धकार शैलानां पर्वतानां गुहासु क्षिपन् , पद्मवनात् मोचितं संकोचं धूकदृशां दिशन् ॥ ३६॥ तारकेभ्योऽपकर्षितं गृहीतं प्राकाश्यं ३ प्रकटत्वं आशासु दिक्षु न्यस्यन् ॥ ३७॥ युग्मम् ।।
अखण्डदण्डनद्धोऽपि, न त्यजनिजचापलम् । सहजं दुस्त्यजं घोषन्निव किंकिणिकावणैः ॥ ३८ ॥६ ध्वजो रजोभयेनेव, व्योमन्येव कृतास्पदः । तत्प्रीतिनर्तकीनाट्याचार्यकम्बां व्यडम्बयत् ॥३९॥
अख० ध्वजस्तत्प्रीतिर्नर्तकीनाट्याचार्यकंबां तस्याः सुमं-९ गलायाः प्रीतिरूपमा(गाः)त्रस्य ? नर्तने नाट्याचार्य० रंगाचार्यकरकृतकंबां व्यडंबयत् , लक्षणया नाट्याचार्यकंबायाः सादृश्यं प्रापेति भावः । किं कुर्वन् ध्वजः ? एतानि ध्वजविशेषणानि १२ ज्ञेयानि । अखंडदंडेन नद्धपि बद्धोऽपि निजचापल्यं न त्यजन् , उत्प्रेक्ष्यते-किंकिणिकाकणैः क्षुद्रघंटिकाशब्दैः सहनं दुस्त्यजं घोषन्निव ॥ ३८ ॥ उत्प्रेक्ष्यते-रजोभयेन व्योमन्येव आकाश १५ एव कृतास्पदः कृतस्थान इव ॥ ३९ ॥ युग्मम् ॥ स्त्रैणेन मौलिनाधीये, सोऽहं साक्षी जगजनः। त्वं धत्सेऽतुच्छमत्संपल्लुम्पाको हृदये पुनः ॥४०॥ १८ मुखन्यस्तांबुजचंचचंचरीकरवच्छलात् । इति प्रीतिकलिं कुर्वन्निव कुम्भस्तयैक्ष्यत ॥४१॥
युग्मम् ॥ स्त्रैणे० तया सुमंगलया कुम्भ ऐक्षत दृष्टः । किं कुर्वन् २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org