SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ टीकया सहितम् निधीनक्षय्यसारौघतुंदिलान् सन्निधौ दधिः । भूषाहेम्नः स्ववपुषो, मयूखैरन्तरं प्रती ॥ ३० ॥ पद्माकरमयीं मत्वा, नेत्रवत्रिणा । पद्मवासा निवासार्थमित्रोपनमति स्म ताम् ॥ ३१ ॥ सर्गः ] २४५ युग्मम् ॥ निधी० पद्मवासा लक्ष्मीस्तां सुमंगलां निवासार्थमिव निवा - ६ सहेतोरिव उपनमति स्म । किंलक्षद्मा अक्षय्य सारौघतुं - दिलान् अक्षय्य सारस्य अत्रुटितसार द्रव्यस्य ओघः समूहस्तेन तुंदिलान् लक्षणया स्थूलान् एवंविधान् निधीन् सन्निधौ समीपे ९ दधिर्दधाना | दधिरिति निपाता तेथः । पुनः किं कुर्वती ! स्ववपुषो मयूखैः आत्मीयशरीरस्य पूखैः किरणैः भूषाहेन्नः आभरणसत्कसुवर्णस्य अन्तरं न विनाशयती ॥ ३० ॥ १२ किं कृत्वा ? नेत्रवत्रकरांहिणा आणितूर्यांगाणाम् ' ( सि० ३।१।१३७) इत्येकवचनम्, लोचनमुखहस्तपादैः तां सुमंगलां पद्माकरमयीं मत्वा ज्ञात्वा लक्ष्मीः पो वसतीति सुमंगलामा - १५ श्रयते स्म ॥ ३१ ॥ युग्मम् ॥ : भृङ्गैः सौरभलोभेनानुगतं से करिव । तन्व्या दोः पाशवत्पुण्यभाजां कण्ठग्रहो चितम् ॥ ३२ ॥ १८ प्रहितं प्राभृतं पारिजातेनैव जगत्प्रियम् । असम कौसुमं दाम, जज्ञे तत्र गोचरः ॥ ३३ ॥ युग्मम् ॥ भृङ्गै: कौसुमं दाम कुसुमसंवन्ति दाम माला तन्नेत्रगोचरो २१ जज्ञे, तया सुमंगलया पुष्पमाला दृष्टेति भावः । किंलक्षणं दाम ? सेवकैरिव भृङ्गैर्भ्रमरैः सौरभलोभेन अनुगतं परिमलस्य २३ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy