________________
२४२
जैनकुमारसंभवं
[सप्तमः
दृग् निद्रया संकुचितदृष्टिः, सती वने अब्जिनी कमलिनी निद्राणकमला संकुचितकमला द्वे अपि मिथः परस्परं ३ सख्योचितं मैत्रीसदृशं आचरतुः चरतुः ॥ १९ ॥
आसतामपरे मौनं, भेजुराभरणान्यपि।
असंचरतया तस्या, निद्राभङ्गमयादिव ॥ २० ॥ ६ . आस० अपरे आसतां दूरे सन्तु तस्याः सुमंगलाया आभरणान्यपि असंचरतया निःसञ्चलत्वेन मौनं भेजुः, उत्प्रेक्ष्यते-सुमंगलाया निद्राभङ्गभयादिव ॥ २०॥ ९ निद्रानिभृतकाया साऽनायासान्नाकियोषिताम् ।
लोचनेलेहसागलावण्या समजायत ॥ २१ ॥
निद्रा० सुमंगला निद्रानिभृतकाया निद्रया निश्चलदेहा १२ सती नाकियोषितां देवांगनानां लोचनैर्लेह्य आखाद्य सर्वांगलावण्या समजायत ॥ २१॥
निर्वातस्तिमितं पद्ममिवामुष्या मुखं सुखम् । १५ न्यपीयताप्सरोनेत्रभृङ्गैलावण्यसन्मधु ॥ २२ ॥
निर्वा० अमुष्याः सुमंगलायाः लावण्यसन्मधु लावण्यमेव __ सत् विद्यमानं मधु मकरन्दो यत्र एवंविधं मुखं यथा भवति १० तथा अप्सरोनेत्र गैर्देवांगनासत्कलोचनभ्रमरैय॑पीयत पीतम् , उत्प्रेक्ष्यते-निर्वातस्तिमितं वातरहितं निश्चलं पद्ममिव ॥ २२ ॥
आप्तनिद्रासुखा सौख्यदायीति स्वमदर्शनम् ।
अन्वभूत्पुण्यभूमी सोत्सवान्तरमिवोत्सवे ॥ २३ ॥ २२ आप्त० सा सुमंगला आप्त प्राप्तनिद्रासुखा सती सौख्यदायि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org