________________
२३८
टीकया सहितम्
[सप्तमः
पुत्रिका रेजिरे शोभिताः । उत्प्रेक्ष्यते-देव्याः सुमंगलाया लीलां अध्येतुं पठितुं आगता देवांगना इव ॥ ४ ॥ ३ दह्यमानाः काकतुण्डा, यत्र धूमैर्विसृत्वरैः ।
स्वपंक्तिं वर्णगन्धाभ्यां, निन्युर्वन्तराण्यपि ॥ ५॥
दह्य० यत्रावासे काकतुंडाः कृष्णागरवो दह्यमानाः ६ उद्ग्राह्यमानाः संतः विसृत्वरैः प्रसरणशीलैधूमैदान्तिराण्यपि वर्णगन्धाभ्यां वर्णेन गन्धेन च खपंक्तिं निन्युगृहीतवन्तः ॥५॥
उत्पित्सव इवोत्पक्षा, यत्र कृत्रिमपत्रिणः । ९ आरेभिरे लोभयितुं, बालाभिश्चारुचूणिभिः ॥६॥
उत्पि० यत्रावासे कृत्रिमपक्षिणः बालाभिर्बालिकाभिश्चारुचूणिभिर्मनोज्ञभक्ष्यैः लोभयितुमारेभिरे । उत्प्रेक्ष्यते--उत्पक्षा १२ऊर्वीकृतपक्षाः सन्तः उत्पित्सव इव उत्पतितुंकामा इव ॥ ६॥
__यन्मणिक्षोणिसंक्रान्तमिन्दं कन्दुकशङ्कया। १५ आदित्सवो भगनखा, न बालाः कमजीहसन् ॥७॥
यन्म० बालाः कं पुरुषं न अजीहसन् न हासयन्ति स्म ? अपि तु हासयन्ति स्मैव, किंलक्षणा बालाः ? यन्मणिक्षोणिसंक्रान्तं १८ इन्दुं यस्यावासस्य रत्नपृथ्वीप्रतिबिंबितं इन्दं चन्द्रं कन्दुकशंकया आदित्सवो ग्रहीतुमिच्छवः, पुनः किंलक्षणाः ? भग्ननखाः ॥ ७॥
व्यालंबिमालमास्तीर्णकुसुमालि समन्ततः । २२ यददृश्यत पुष्पास्त्रशस्त्रागारधिया जनैः ॥८॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org