________________
सर्ग: ]
जैनकुमारसंभवं
अथ सप्तमः सर्गः ॥
अथ प्रथमनाथस्य, प्रिया तस्य सुमंगला । अध्युवास निजं वासभवनं यामिनीमुखे || १ ||
अथ० अथानन्तरं तस्य प्रथमनाथस्य श्रीयुगादिदेवस्य प्रिया सुमंगला यामिनीमुखे रात्रिमुखे निजं आत्मीयं वासभवनं आवासं अध्युवास उषिता ॥ १ ॥
यत्र ज्वलत्प्रदीपाणां प्रभाप्राग्भारभाषितम् । धृत्वा धूमशिखेत्याख्यांतरं दूरेऽगमत्तमः ॥ २ ॥ यत्र० यत्र यस्मिन् वासे तमोऽन्धकारं दूरेऽगमत् । किं ९ कृत्वा ? धूमशिखा इति आख्यान्तरं नामान्तरं धृत्वा । किंलक्षणं तमः ? ज्वलत्प्रदीपाणां प्रभाप्राग्भारेण भाषितं प्रभासमूहेन त्रासितम् ॥ २ ॥
२३७
9
Jain Education International
यत्र नीलामलोलोचामुक्तामुक्ताफलस्रजः । बभुर्नभस्तलाधारतारकालक्षकक्षया || ३ ||
यत्र यत्रावासे मुक्ताफलस्रजो नभस्तलाघारतारकाल - १५ लक्षाणां कक्षा सादृश्येन बभुः शोभिताः । किंलक्षणा मुक्ताफलस्रजः ? नीलामलोल्लोचामुक्ता नीलेषु कृष्णवर्णेषु अमलेषु उल्लोचेषु आमुक्ता बद्धाः ॥ ३ ॥
१२.
For Private & Personal Use Only
सौवर्ण्यः पुत्रिका यत्र, रत्नस्तम्भेषु रेजिरे । अध्येतुमागता लीलां, देव्या देवांगना इव ॥ ४॥ सौव ० यत्र वासे रत्नस्तंभेषु सौवर्ण्यः पुत्रिकाः सौवर्णमय्यः २१
14
www.jainelibrary.org