________________
सर्गः]
जैनकुमारसंभवं
२३५
शिशिरतौ शेषा लता इति अमुना प्रकारेण जहास । किंलक्षणा कुंदलता ? स्फुटत्पुष्परदा स्फुटन्ति विकसन्ति पुष्पाण्येव रदा दन्ता यस्याः सा स्फुट० । इतीति किम् ? युष्मासु शीतेन ३ सीदत्कुसुमासु सतीषु अस्य देवस्य अर्चा पूजा मदेकनिष्ठा वर्तते मय्येव एका निष्ठा यस्याः सा मदेकनिष्ठा ॥ ७१ ॥
तत्ताहगाहारविहारवासो
निवासनि शितशीतभीतिः । शरीरसौख्येन स शैशिरीणां,
निशां न सेहे विपुलत्ववादम् ॥ ७२ ॥ ९ तत्ता० स भगवान् शैशिरीणां शिशिरसंबन्धिनीनां निशां रात्रीणां शरीरसौख्येन विपुलत्ववादं विस्तीर्णवादं न सेहे, किंलक्षणो भगवान् ? तत्ताहगाहारविहारवासोनिवासनिर्वा- १२ सितशीतभीतिः, ते तादृशाः . शीतव्यथोपशमनहेतुभूताआहारा विहाराविचरणानि वासांसि वस्त्राणि निवासा गृहाणि तैर्निनाशिता शीतभीतिर्येन स । उक्तं च,
१५ "तप्तं जलं तापनतैलतूष्णीतांबूलतूलीवसनं तरुण्यः । तः (१) प्रतापः, कथितं पयोऽपि शरीरिणां शीतभये सुखाय"७२
इति ऋतूचितखेलनकैन कैः
हृतहृदश्वरतोऽस्य यथारुचि । सुकृतसूरसमुत्थधृतिप्रभा
परिचिता अरुचनखिला दिनाः ॥७३॥ २१ इति० अस्य भगवतो यथारुचि खेच्छया चरतः सतः अखिलाः समस्ता दिनाः अरुचन् अदीप्यन्त । किंविशिष्टा २३
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org