________________
२३४ टीकया सहितम्
[षष्ठः अथ प्रभाहासकरी विमोच्य,
दुर्दक्षिणाशां शिशिरतुरंशुम् । अचीकरद्दीप्तिकरं प्रणन्तु
मिवोत्तरासंगमसंगमेनं ॥ ६९॥ अथ० अथानन्तरं शिशिरतुः अंशुं सूर्य असंगं सङ्गरहितं ६ एनं भगवन्तं प्रणंतुमिव नमस्कर्तुमिव उत्तरासंगं अचीकरत्
अकारयत् । किंवि० ? अंशुदीप्तिकरं दीप्तौ दीप्ता वा करौ हस्तौ किरणाः वा यस्य स तम् किं कृत्वा ? प्रभाया हानि९ कारिणी दुर्दक्षिणाशां दुष्टदक्षिणदिशं दुर्दक्षिणाया आशां - अभिलाषं वा विमोच्य ॥ ६९ ॥
प्रभौ प्रसुप्ते निशि शीतवश्यं,
यदम्बु कम्बुच्छवि बन्धमाप । तजाग्रतादिष्ट इवाह्नि तेन,
__ भानुः स्वभावं स्वकरैर्निनाय ॥ ७० ॥ १५ प्रभौ० कंबुच्छवि शंखसदृशं निर्मलं यदंबु जलं, निशि रात्रौ - प्रभौ प्रसुप्ते सति शीतवश्यं सन् बन्धं आप, भानुः सूर्यस्तज्जलं
अह्नि देवमिव स्वकरैरात्मीयहस्तैः किरणैर्वा स्वभावं निनाय, १८ उत्प्रेक्षते-तेन भगवता जाग्रता सता आदिष्ट इव ॥ ७० ॥
शीतेन सीदत्कुसुमासु युष्मा
खर्चास्य देवस्य मदेकनिष्ठा । इति स्फुटत्पुष्परदा तदानीं,
शेषा लताः कुन्दलता जहास ॥ ७१॥ २३ शीते. कुन्दलता कुन्दनाम्नी लता वल्ली तदानीं तस्मिन्
स्वभावं स्वायदंबु जलतजलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org