________________
सर्गः] जैनकुमारसंभवं
२३३ मनाक् स्तोकतरं मुखश्री जिहीर्षिता हर्तुं वांछिता । एषु पद्मेषु अन्तं विनाशं मन्तोरपराधस्य फलं विधाय कृत्वा प्रशलतुः हेमंतर्तुः, एनं भगवंतं भेजे । शरदि पद्मानि सश्रीकानि हेमन्ते ३ च दह्यन्त इति भावः ॥ ६६ ।।
भृशं महेलायुगलेन खेला___ रस रहस्तस्य विलोकमाना । पौषी पुपोषालसतां गतौ यां,
निशा न साद्यापि निवर्ततेऽस्याः ॥ ६७ ॥ भृशं० पौषी निशा पौषमाससंबन्धिनी रात्रिर्गतौ गमने यां९ अलसतां आलस्यं पुपोष, सा अलसता अस्या निशाया अद्यापि न निवर्तते । किं कुर्वाणा ? भृशं अत्यर्थ तस्य भगवतो महेलायुगलेन रह एकान्ते खेलारसं क्रीडारसं विलोकमाना ।। ६७॥ १२
नक्तं जगत्कंपयतो हसन्ती, ___ या शीतदैत्यस्य बलं विभेद । नेतुः पुरःस्थोचितमाप्तचक्रा,
सा कृष्णवाश्रयतां बिभर्तु ॥ ६८॥ नक्तं० या, हसंती शकटिका, पक्षे हास्यं कुर्वती, नक्तं रात्रौ, जगत्कंपयतः शैत्यदैत्यस्य बलं बिभेद, सा हसंती आप्त-१४ चक्रा सती नेतुः खामिनः पुरःस्था, उचितं युक्तं, कृष्णवाश्रयतां कृष्णवर्मनोऽमेः पक्षे कृष्णस्य वर्म मार्गः तस्याश्रयतां बिभर्तु । कृष्णश्चक्रधरः दैत्यभेत्ता च भवतीति भावः ॥ ६८॥२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org