________________
[षष्ठः
टीकया सहितम् पदैर्घनोपाधिभिराकुले प्राक्,
___ लोके तिरोभावमुपागतो यः। ३ अहो स हंसः सहसा प्रकाशी
बभूव भाखत्महसा विपके ॥ ६४ ॥ पकै० यो हंसः प्राक् पूर्व लोके तिरोभावं अदृश्यत्वं ६ उपागतः । किंलक्षणे लोके ? घनोपाधिभिर्मेघहेतुकैर्बहुकारणैर्वा पकैः कर्दमैपापैर्वा आकुले । अहो इति आश्चर्ये, स हंसः पक्षी
आत्मा वा, भावन्महसा सूर्यतेजसा दीप्तज्ञानेन वा, विपके ९सति सहसा प्रकाशीबभूव ॥ ६४ ॥
करैः श्रमच्छेदकरैः शरीर
सेवां मणीकुट्टिमशायिनोऽस्य । १२
विधुर्विविक्ते विदधन् प्रसाद
पूर्वामपूर्वो श्रियमाप युक्तम् ॥६५॥ करैः० विधुश्चन्द्रः अस्य भगवतो मणिकुट्टिमशायिनः १५ सतः विवक्ते विजने श्रमच्छेदकरैः किरणैः हस्तैर्वा शरीरसेवां विदधन् ( कुर्वन् ) प्रसादपूर्वा अपूर्वां श्रियं युक्तं आप प्राप,
श्रीः चन्द्रे वसतीति प्रसिद्धिः ॥ ६५ ॥ १८मनाग मुखश्रीः परमेश्वरस्य,
जिहीर्षिता यैः शरदा मदाढ्यैः । विधाय मन्तोः फलमन्तमेषु,
पोषु भेजे प्रशलतुरेनम् ॥ ६६ ॥ २२ मना० यैः पद्मः शरदा मदाढ्यैर्मदपरवशैः सद्भिः परमेश्वरस्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org