________________
सर्गः] जैनकुमारसंभवं
२३१ निमालयन् सन् तां दृशं - अदात् या दृग् धनाढ्यैरपि श्रीमद्भिरपि दुर्लभा स्यात् ॥ ६१ ॥
लोकोपकाराय स लोकनाथः,
कृत्वा क्षमाभृद्भवसिन्धुरोधम् । तदा, तदभ्यासवशाद्विधत्ते
द्यापि क्षमाभृद्भवसिंधुरोधम् ॥ ६२॥ ६ लोको० स लोकनाथः तदा तस्मिन्नवसरे लोकोपकाराय क्षमाभृद्भवसिन्धुरोधं क्षमाभृद्भवानां पर्वतोत्पन्नानां सिन्धूनां नदीनां रोधं बन्धं कृत्वा तदभ्यासवशात् अद्यापि क्षमाभृद्भव-९ सिन्धुरोधं क्षमाभृतां साधूनां भवसिन्धोः संसारसमुद्रस्य रोधं विधत्ते ॥ ६२ ॥ प्रसादयंत्यांबु पयोजपुंज,
१२ प्रबोधयन्त्या विधुमिद्धयन्त्या । अस्याभिषेकार्चनवक्त्रदास्या,
धिकारतोऽसौ शरदोपतस्थे ॥ ६३॥ प्रसा० असौ भगवान् शरदोपतस्थे आश्रितः । किं कुर्वत्या शरदा ? अंबु प्रसादयंत्या अंबु पानीयं प्रसन्नं कुर्वत्या । पुनः किंकुर्वत्या ? पयोजपुञ्ज प्रबोधयंत्या कमलसमूहं विकासयन्त्या । १८ पुनः किंकुर्वत्या ? विधुं चन्द्रं इद्धयंत्या समृद्धं कुर्वत्या । कस्मात् ? अस्य भगवतोऽभिषेकार्चनवक्रदास्याधिकारतः, अभिषेकः सात्रं अर्चनं पूजनं वक्रस्य मुखस्य दास्ये तेषु अंबु. प्रमुखानां अधिकारात् ।। ६३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org