________________
२३०
टीकया सहितम्
[षष्ठः
उदीततृण्यामवनी समंता
द्वितन्वती प्रावृडथ प्रवृत्ता ॥ ५९॥ ३ पुष्ट्य० अथानन्तरं प्रावृट् वर्षाऋतुः प्रवृत्ता । किं कुर्वती? जलभृजलौघैर्मेघसत्कजलसमूहैः समन्तात् सर्वतः उदीततृण्यां
उद्गततृणसमूहां अवनीं पृथ्वीं वितन्वती विस्तारयन्ती। किमर्थं ? ६ किमिति संशये, ईशध्वजतैकसमककुद्मतः पुष्ट्यर्थम् । ईशस्य
खामिनो ध्वजताया एकं सद्म स्थानं यः ककुद्मान् वृषभस्तस्य पुष्ट्यर्थम् ॥ ५९॥ ९ या वारिधारा जलदेन मुक्ताः,
सान्द्राः शिरस्यस्य बहिर्विहारे।
असंस्मरंस्ता हरिहस्तकुम्भ१२. नीराभिषेकं शिशुतानुभूतम् ॥६०॥
या० जलदेन मेघेन अस्य भगवतः शिरसि शीर्षे या वारिधाराः, सांद्रा निबिडा बहिर्विहारे मुक्ताः, ता वारिधाराः १५ शिशुतानुभूतं बाल्येन जन्माभिषेकावसरे अनुभूतं हरिहस्तकुंभनीराभिषेकं असंस्मरन् स्मारयन्ति स्म ॥ ६० ॥
असौ बहिर्बल्कुिलेन क्लृप्तं, __ मृदंगवद्गर्जति वारिवाहे । निभालयन्नाट्यमदान्मुदा तां,
दृशं धनाढ्यैरपि दुर्लभा या ॥ ६१॥ असौ० असौ भगवान् बहिर्मृदंगवत् वारिवाहे मेघे गर्जति २२ सति यत् बर्हि कुलेन मयूरसमूहेन क्लुप्तं रचितं नाव्यं मुदा हर्षेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org