________________
सर्गः] जैनकुमारसंभवं २२९
२२९ पुपोष चाहस्तदमुख्यपूजा
पर्यायदानादुदितद्युतीति ॥ ५७ ॥ दोषो० एष ग्रीष्मर्तुरस्य भगवतस्तमोमयी अन्धकारमयी ३ पापमयी वा दोषोन्नतिर्दूषणानामुन्नतिः, रात्रेरुन्नतिर्वा दृष्टा सती न इष्टा इति कारणात् तां दोषोन्नति शनैर्मदं मन्दमपि पिपेष पिष्टवान् । च पुनः । अहर्दिनम्, इति कारणात् पुपोष । ६ इतीति किम् ? तत् अहः अमुष्य भगवतः पूजापर्यायदानात् पूजावसरदानतः उदितद्युतिः उदितप्रकाशं वर्तते ।। ५७ ॥
उदग्रसौधाग्रनिलीनमल्ली
वल्लीसुमश्रेणिसुगन्धिशय्यः । श्रीखंडलेपावृतचन्द्रपाद
स्पर्शः कृशा ग्रीष्मनिशाः स मेने ॥ ५८ ॥ १२ उद० स भगवान् ग्रीष्मनिशा उष्णकालसत्का रात्रीः कृशा मेने । किंलक्षणो भगवान् ! उदग्रसौधाग्रनिलीनमल्लीवल्लीसुमश्रेणिसुगन्धिशय्यः उदग्र उच्चैस्तरे सौधाग्रे निलीना १५ स्थापिता मल्लीवल्लीनां विचकिललतानां सुमश्रेणिभिः सुगन्धिशय्या यस्य स उदग्रसौधाय० ॥ पुनः किं० ? श्रीखण्डलेपावृतचन्द्रपादस्पर्शः, श्रीखण्डस्य लेपेन आवृतः अन्तरितः चन्द्रस्य १४ पादानां किरणानां पक्षे चरणानां स्पर्शो यस्य सः श्रीखंडलेपावृतचन्द्रपादः ॥ ५८ ॥
पुष्ट्यर्थमीशध्वजतैकसम्म
ककुमतः किं जलभृअलौफैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org