________________
२५८ . टीका सहितम्
२२८
टीकया सहितम्
[षष्ठः
पूर्व परागस्थितितः प्ररूढाम् , परागः किंजल्कं परं प्रकृष्टं
आगः अपराधो वा तस्य स्थितेः प्ररूढां उद्गताम् । अर्थव३ शाद्विभक्तिपरिणामः ॥ ५४ ॥
निविश्य गुल्मानि महालतानां,
विश्रम्य पत्रर्धिमिलारुहाणाम् । मंक्त्वा सदारः सरसां जलानि,
कृतार्थयामास कृती वने सः ॥ ५५॥ निवि० स कृती विद्वान् भगवान् सदारः सकलत्रः सन् ९ वनमध्ये महालतानां महावल्लीनां गुल्मानि निविश्य उपविश्य कृतार्थयामास । एतत् क्रियापदं सर्वत्र संबध्यते । इलारुहाणां वृक्षाणां पत्रधि पत्रसंपदं विश्रम्य । सरसां सरोवराणां जलानि १२ मंक्त्वा स्नात्वा ॥ ५५॥
विभोळतायंत विवाहकाले, ___ यत्पल्लवैस्तोरणमंगलानि ।
चूतस्य तस्याविकलां फलधि___ मपप्रथत्साधु ततस्तपर्तुः ॥५६॥
विभो० यत् पल्लवैर्यस्य चूतस्य पल्लवैर्विभोर्विवाहकाले १८ तोरणमङ्गलानि व्यतायन्त व्यस्तार्यन्त, ततस्ततोऽनन्तरं तपतु
स्तस्य चूतस्य अविकलां संपूर्णां फलर्द्धि साधु युक्तं अपप्रथत् विस्तारयति स्म ॥ ५६ ॥
दोषोन्नतिर्नाऽस्य तमोमयीष्टा,
दृष्टेति तामेष शनैः पिपेष ।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org