________________
सर्गः ]
जैनकुमारसंभवं
शैत्यं सरस्यां मृदुतां लतायां, सौरभ्यमब्जे ललनैः प्रकाश्य ।
आनन्दयन्निद्यदिगुद्भवोऽपि, देवं समेतत्रिगुणः समीरः ॥ ५३ ॥
शैत्य • निंद्यदिगुद्भवोऽपि निंद्या दिग् दक्षिणा तस्या उद्भवतीति निंद्यदिगुद्भवः, समीरो वायुर्देवं श्री ऋषभदेवं आनन्दयत् । ६ किंलक्षणः समीरः ? समेतत्रिगुणः मिलितास्त्रयो गुणा यस्य सः । हीन कुलोत्पन्नोऽपि गुणैर्मान्यः स्यात् । वायोस्त्रयो गुणाः शीतो मन्दः सुरभिश्च । ललनैः प्रकाश्य च इति त्रिष्वपि स्थानेषु ९ संबध्यते । किं कृत्वा ? सरस्यां सरोवरे ललनैः खेलनैः शैत्यं शीतलत्वं प्रकाश्य प्रादुःकृत्य, लतायां वल्लयां ललनैर्मृदुतां सकोमलत्वम्, अब्जे कमले ललनैः खेलनैः सौरभ्यं १२ परिमलबहुलत्वम् ॥ ५३ ॥
I
वल्ली विलोला मधुपानुषङ्ग, वितन्वती सत्तरुणाश्रितास्य ।
पुरा परागस्थितितः प्ररूढा, पुपोष योषित्सुचलत्वबुद्धिम् ॥ ५४ ॥
२२७
Jain Education International
वल्ली ० वल्ली, अस्य भगवतः श्री ऋषभदेवस्य योषित्सु स्त्रीषु १८ चलत्वबुद्धिं पुपोष । किंलक्षणा वल्ली ? विलोला चंचला । पुनः 1 किं कुर्वती ! मधुपानुषंगं वितन्वती, मधुपा भ्रमरा मद्यपा वा तेषां संसर्गं कुर्वती । पुनः किं० ? सत्तरुणाश्रिता प्रशस्यवृक्षेणाश्रिता, अथवा सत्तरुणं प्रशस्ययुवानं आश्रिता । पुनः किंल० पुरा २२
For Private & Personal Use Only
१५
www.jainelibrary.org