________________
जैनकुमारसंभवं
[ षष्ठः
"
परां० तस्मै भगवते श्री ऋषभदेवाय परा अन्या सुनन्दानाम्ना द्वितीया कलत्रं प्रमोदपूरं व्यतरत् ददौ किंलक्षणा ३ सुनंदा ? अन्तरिक्षोदकनिः कलंकाकाशोदकवन्निर्मला । पुनः किंल० ? नयनिष्कलंका न्याय एवं निष्कं सुवर्ण तस्य लंकापुरी सुवर्णं हि लंकायां प्रचुरम्, पुनः किं० ? गुणश्रेणिभिर्विनय६ विवेक विचारशीलप्रभृतिगुणसमूहैरद्वितीया मनोज्ञा ॥ ४६ ॥ तयोः सपत्न्योरपि यत्प्रसन्न - हृदोर्मदोद्रेक विविक्तमत्योः । अभूद्भगिन्योरिव सौहृदं स, सुखामिलाभप्रभवः प्रभावः ॥ ४७ ॥ तयोः ० तयोः सुमंगलासुनन्दयोः सपदयोरपि सत्योर्भ गि१२ न्योरिव यत् सौहृदं प्रेम अभूत् । किंविशिष्टयोस्तयोः ! प्रसन्न - हृदोः । पुनः किंवि० ? मदोद्रेकविविक्तमत्योः, जातिलाभकुलैश्वर्यबलरूपतपःश्रुतिः, एषोऽष्टप्रकारो मदः तस्योद्रेकेण १५ आधिक्येन विविक्तमत्योः रहितबुद्ध्योः सुखामिलाभप्रभवो भव्यभर्तृप्राप्तेरुप्तन्नप्रभावो ज्ञेयाः ॥ ४७ ॥
१८
२२४
आत्मोचिता मालिमनाप्तवत्यौ, त्रिलोकभर्तुर्हृदयंगमे ते | सुरालय स्वामिनि बद्धरुच्या,
शच्यापि सख्या समलजिषाताम् ॥ ४८ ॥ आत्मो० ते त्रिलोकभर्तुहृदयंगमे श्रीयुगादिजिनकलत्रे २२ सुमंगला सुनन्दे शच्यापि इन्द्राण्यापि सख्या समलज्जिषातां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org