________________
जैनकुमारसंभवं
[षष्ठः
सत्रं विपत्रं रचयन्त्यदभ्रा
गमं क्रमोपस्थितमारुतौघा। सा श्रीदकाष्ठामिनमानयन्ती, ___ गोष्ठ्यां विजिग्ये शिशिरतुकीर्तिम् ॥४३॥ सत्रं० सा सुमङ्गला शिशिरतुकीर्ति माघफाल्गुनयोः ६ कीर्ति विजिग्ये जितवती । किं कुर्वती सुमंगला? हिमतुः सत्रं विपत्रं रचयन्ती, सत्रं सत्रागारं विपत्रं विपत्रायकं विपदो रक्षकं, पक्षे सत्रं वनं पत्ररहितम् । किंलक्षणं सत्रवनं च? अदभ्रागमं ९ अदम्रो बहुः आगमो जनानामागमनं यत्र तं? पक्षे अगमा वृक्षा बहुवृक्षमित्यर्थः । पुनः किंल० सुमंगला ? क्रमोपस्थित
मारुतौघा क्रमयोश्चरणयोरुपस्थितो मारुतौघो मरुतां देवानां १२ सत्क ओघः समूहो यस्याः, पक्षे क्रमेण उपस्थितो मारुतौघः पवनसमूहो यत्र सा० । पुनः किं कुर्वती सुमंगला ? इनं
खामिनं गोष्ठयां श्रीदानां लक्ष्मीदायकानां काष्ठां कोटिं १५ आनयन्ती, गोष्ठयां सखीमध्ये वार्तायां खामिनं लक्ष्मीदायकत्वेन श्लाघयन्तीति भावः । पक्षे इन सूर्यं श्रीदस्य धनदस्य
काष्ठां उत्तरदिशं आनयन्ती ॥ ४३ ॥ १८ उल्लासयन्ती सुमनःसमूह,
तेने सदालिप्रियतामुपेता।
वसन्तलक्ष्मीरिव दक्षिणाहि२१. कान्ते रुचिं सत्परपुष्टघोषा ॥४४॥
उल्ला० दक्षिणा अनुकूला सुमंगला हि निश्चितं कान्ते २३ श्रीऋषभदेवे भर्तरि वसंतलक्ष्मीरिव चैत्रवैशाखसत्कऋतुरिव
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org