________________
जैनकुमारसंभवं
[षष्ठः
देवार्चने खं विनियोज्य जात
पुण्यं पुनर्भोगिभिराप योगम् ॥ ३७॥ ३ यया० यया सुमङ्गलया श्रीखण्डं अन्तर्गडुतां निरर्थकतां अनायि गृहीतम् ? किंलक्षणया सुमंगलया ? खशीलेन ससौरभाग्या परिमलसहितशरीरया शीलपरिमलवासितदेहेन; चन्दन६मधरीकृतमित्यर्थः । पुनः किम् ? देवार्चने खं आत्मानं विनियोज्य व्यापार्य जातपुण्यं सत् श्रीखण्डं भोगिभिः सः भोगिभिः पुरुषैर्वा योगं आप ।। ३७ ॥ ५ गरेण गौरीशगलो मृगेण,
__गौरद्युतिर्नीलिकयाम्बु गांगम् ।
मलेन वासः कलुषत्वमेति, १२ शीलं तु तस्या न कथंचनापि ॥ ३८॥ __ गरे० गौरीशगल ईश्वरकंठो गरेण विषेण कलुषत्वं एति
गच्छति, गौरद्युतिश्चन्द्रो मृगेण, गांगं अंबु गंगापानीयं १५ नीलिकया सेवालेन, वासो वस्त्रं मलेन, तु पुनः, तस्याः
सुमंगलायाः शीलं कथंचनापि कथमपि कलुषत्वं नैति, ईश्वरचन्द्रादिभ्यो निर्मलं शीलमित्यर्थः ।। ३८ ॥
उदारवेदिन्युरुमानभित्तो,
सद्वारशोभाकरणोत्तरंगे । उवास वासौकसि वर्मणा या,
गुणैस्तु तैस्तैर्हदि विश्वभर्तुः ॥ ३९ ॥ २२ उदा० सुमङ्गला वर्मणा शरीरेण वासौकसि शरीरेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org