________________
२१६
जैनकुमारसंभवं
[ षष्ठः
अवा० नारदो वैराग्निविवर्धनोऽपि वैररूपनिर्विवर्धनशीलोsपि तं भगवन्तं अनन्यजौज : अनन्यस्य कामस्य ओजो ३ बलं ज्ञीप्सुर्ज्ञापयितुमिच्छुः सन् इति बुद्ध्या अवारि वारितवान् । इतीति किम् ? असौ कन्दर्पो जीवन् सन् जीवगणान जीवसमूहान् नियोध्य संग्रामे पातयित्वा मां भूरिशो धनिकवारान तोषयिता हर्षं प्रापयिष्यति । अत्र नारदवर्णनकं विधर्मत्वात् माविनिभूतवदुपचार इति न्यायाद्वा ॥ ३२ ॥ आद्यापि या तस्य सुमंगलेति, हेतिः स्मरस्याम्खलिता रराज । रंभाप्यरं भारहिता यदग्रे,
रूपं रतेरप्यरतिं तनोति ॥ ३३ ॥
आद्या० तस्य भगवतः आद्या प्रथमा प्रिया सुमङ्गला इति रराज शोभिता । किंलक्षणा सुमङ्गला ? स्मरस्य कंदर्पस्या स्खलिता हेतिः प्रहरणम् । रंभापि अरं अत्यर्थं यदग्रे यस्याः सुमंगलाया १५ अग्रे भारहिता प्रभारहिता जाता, यदग्रे रतेरपि कामभार्याया अपि रूपं अरतिं असमाधिं तनोति करोति ॥ ३३ ॥ यज्वालमालायुजि कांचनेनाहुतिः स्वतन्वा विहिता हुताशे । तत्तेन तुष्टेन यदंगवर्ण
सवर्णतादायि मना किम ॥ ३४ ॥
१९
१८
यज्वा० काञ्चनेन सुवर्णेन हुताशे वैश्वानरे यत् खतन्वा निजशरीरेण आहुतिर्विहिता । किंलक्षणे हुताशे ? ज्वालामाला - २३ युजि ज्वालाश्रेणियुक्ते, तत् तस्मात् कारणात् तेन हुताशेन नु
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org