________________
टीकया सहितम्
श्रोतः पतेर्यो मनसोऽपि शोषे, प्रभूयते तस्य किमत्र चित्रम् ॥ ३० ॥
नासौ० असौ भगवान् नाट्यावसरागताभिरप्सरोभिर्देवाङ्ग - ३ नाभिः पक्षे अप्प्रधानैः सरोभिर्विलासोर्मिभिः विलासरूपैः ऊर्मिभिः कल्लोलैर्न अक्षोभि न क्षोभितः, 'विलासी नेत्रजो ज्ञेयः' । यो भगवान् श्रोतः पतेः, श्रोतसां इन्द्रियाणां पतिः श्रोतः पतिः, ६ तस्य श्रोतः पतेः मनसोऽपि समुद्रस्य वा शोषे प्रभूयते समर्थो भवति, तस्य भगवतोऽत्र अप्सरोभिरक्षोभणे किं चित्रं किमाश्चर्यम् ॥ ३० ॥
सर्गः ]
जगे न गेयेष्वपि नाकसद्भिः, स्मरस्य साराधिकता पुरोऽस्य । शान्तं सतां वर्धयितुं विरोधं,
लोला कथं सौमनसी विलोला ॥ ३१ ॥
अवारि वैराग्निविवर्धनोऽपि तं नारदो ज्ञीप्सुरनन्यजौजः ।
जीवन्नसौ जीवगणान्नियोध्य,
२१५.
जगे० नाकसद्भिर्देवैरस्य भगवतः पुरोऽग्रे गेयेष्वपि गीतेष्वपि स्मरस्य कंदर्पस्य साराधिकता बलाधिकत्वं न जगे न गीयते १५ स्म । सौमनसी सुमनसां देवानां सतां वा इयं सौमनसी । लोला जिह्वा । सतां साधूनां शांतं उपशान्तं विरोधं वर्धयितुं कथं विलोला चञ्चला स्यात्, अपि तु नैव ॥ ३१ ॥
मां भूरिशस्तोषयितेति बुद्ध्या ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
१२
१८
२२.
www.jainelibrary.org