________________
२१२
जैनकुमारसंभवं
[ षष्ठः
उद्गन्धितं परिमलबहुलम् । क इव ? तत्त्वकाम इव । यथा तत्त्वकामस्तत्त्वमिच्छुर्मतिस्मृतिभ्यां सह शास्त्रं प्रविशति, ३ किंलक्षणं शास्त्रम् ? प्रधानवर्णं प्रशस्याक्षरं गुरुगन्धि गुरुणा उद्बन्धि उत्पाबल्येन गन्धि गन्धेन परिमलेन युक्तम् । गुरुं विना शास्त्रस्य परिमलो न स्यात् ॥ २३ ॥
विवाहदीक्षाविधिविद्वधूभ्यां, कृत्वा सखीभ्यामिव नर्मकेलीः | निद्रां प्रियीकृत्य स तत्र तल्पे, शिश्ये सुखं शेष इवासुरारिः ॥ २४ ॥
विवा० स भगवान् तत्र तस्मिन् मणिहम्यें मणिमयावासे तल्पे पल्यंके निद्रां प्रियीकृत्य निद्रामेव प्रियां अभीष्टां १२ कलत्रं वा कृत्वा सुखं शिश्ये सुप्तः । क इव ? असुरारिरिव यथा असुरारिः श्रीनारायणः शेषे सुखं खपिति । किंविशिष्टो भगवान् ? विवाहदीक्षा विधिवित् विवाहसत्कदीक्षाया आचारं १५ वेतीति विवाहदीक्षाविधिवत् । किं कृत्वा शिश्ये : सखीभ्यामिव वधूभ्यां सुमंगलासुनंदाभ्यां नर्मकेलीः, क्रीडाकौतुकानि कृत्वा ॥ २४ ॥
त्रिरात्रमेवं भगवानतीत्यानिरुद्धपित्रानुपरुद्धचित्तः । ततस्तृतीयेऽपि पुमर्थसारे,
६
14
२२
प्रावर्ततावक्रमतिः क्रमज्ञः ॥ २५ ॥
त्रिरा० स भगवान् एवं अमुना प्रकारेण त्रिरात्रं रात्रित्रयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org