________________
२०८ टीकया सहितम् [षष्ठः पीयूषपानं अमृतपानं येषाम् । राजकरोपनीतपीयूष गानेः । किलक्षणाः कोकाः ? भावद्विरोकापगमाप्तशोकाः भास्वतः सूर्यस्य ३ विरोकानां किरणानां अपगमे विनाशे आप्तः प्राप्तः शोको यैः ते भावद्विरोकापगमाप्तशोकाः ॥ १५ ॥
तमस्सु राज्ञा स्वमयूखदण्डै
विखंड्यमानेष्वदयं तमोऽयात् । तमेव भेजे शरणं शरण्यं
लक्ष्माभिधां किं तदलंभि लोकैः ॥ १६ ॥ ९ राज्ञा चन्द्रेण नृपेण वा खमयूखदण्डैरात्मीयकिरणरूप.
दण्डैस्तमःसु अन्धकारेषु अदयं निर्दयं यथा भवति तथा विखंड्यमानेषु सत्सु यत्तमस्तमेव चन्द्रं शरणं भेजे, किं१२ विशिष्टं चन्द्रम् ? शरण्यं शरणहेतुम् । लोकैस्तमो अन्धकारं
लक्ष्माभिधाम् लांछनाभिधानं किं न अलंभि न प्रापितं अपि तु प्रापितमेव ॥ १६॥
अत्रेर्द्विजादुद्भवति स न श्री
तातात्पयोधेविधुरित्यवैमि ।
यजातमात्रप्रतिधिष्ण्यमेषो. १८ क्षिपत्करं श्रीलबलाभलोभात् ॥१७॥
अत्रे० एके चन्द्रं अत्रिनेत्र वदन्ति । कचिच्चतुर्दशरत्नमध्ये समुद्राज्जातं वदन्ति, परं अहं इति अवमि इति जानामि । इतीति किम् ? विधुश्चन्द्रः अत्रेर्द्विजात् अत्रिनाम्नो ब्राह्मणात् २२ उद्भवति स्म उत्पन्नः । श्रीतातात् पयोधेर्लक्ष्मीपितुः समुद्रात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org