________________
वर्गः: ]
जैनकुमारसंभवं
औत्पातिकं उत्पातकारि वा अथवा आनलं अनलोऽग्निस्तत्संबंधि धाम तेजो वर्त्तते ॥ १३ ॥
सुधानिधानं मृगपत्रलेखं, शुभ्रांशुकुम्भं शिरसा दधाना | कौसुंभवस्त्रायितचान्द्ररागा,
प्राची जगन्मंगलदा तदाभूत् ॥ १४ ॥
सुधा० प्राची पूर्वदिग् तदा तस्मिन्नवसरे जगन्मङ्गलदा जगतो मङ्गलदायिनी अभूत् । किं कुर्वाणा ? शुभ्रांशुकुंभं शुभ्रांशुः चन्द्रः तमेव कुम्भं कलशं शिरसा दधाना, शुभ्रांशुशब्देन ९ रौप्यं तस्य कलशं दधाना । पुनः किंविशिष्टा : कौसुंभवस्त्रायितचान्द्ररागा, कौसुंभवस्त्रवदाचरितः, चन्द्रसंबंधी रागो यस्याः सा कौसुम्भवस्त्रायितचान्द्ररागा, किंलक्षणं शुभ्रांशुकुंभम् ? सुधा- १२ निधानं अमृतपूर्णम् । पुनः किंविशिष्टम् ? मृगपत्रलेखं मृग एव पत्रलेखा यस्मिन् तं मृगपत्रलेखम् ॥ १४ ॥
सांराविण राजकरोपनीतपीयूपपानैर्विहितं चकोरैः । भास्वद्विरोकापगमाप्तशोकाः,
२०७
Jain Education International
कोकाः क्षतक्षारमिवान्वभूवन् ॥ १५ ॥
सांरा० चकोरैर्विहितं कृतं सांराविणं कोलाहलं, कोकाश्चक्रवाकाः क्षतक्षारमिवान्वभूवन् क्षते व्रणे क्षारक्षेपमिवानुभवन्ति स्म । किंविशिष्टैः चकोरैः ? राजकरोपनीत पीयूषपानैः राजा चन्द्रो नृपो वा तस्य करेण हस्तेन किरणैर्वा उपनीतं २२
For Private & Personal Use Only
१५
१८
www.jainelibrary.org