________________
२०६
टीकया सहितम् [षष्ठः यत्को० यत्कोकयुग्मस्य चक्रवाकमिथुनस्य निशादौ मित्रे सूर्य सुहृदि वा अस्तमिते सति वियोगवह्निर्जज्वाल । इदं तमिस्रं २ अन्धकारम् । किं न धूमराजि वर्तते । किंलक्षणं तमिस्रम् ? सोयोतखद्योतकुलस्फुलिंगं, सोयोतं यत् खद्योतकुलं तदेव स्फुलिंगा यत्र तत् ॥ ११ ॥ ६. अवेत्य पाटच्चरपांसुलानां,
तमोबलादुर्ललितानि तानि ।
प्रभां दिशीन्द्रस्य तमोऽपनोदा९ मदीदृशत् स्वोदयचिह्नमिन्दुः ॥१२॥
अवे० इन्दुश्चन्द्रः इन्द्रस्य दिशि प्रभां अदीदृशत् दर्शितवान् । किंविशिष्टां प्रभाम् ? तमोऽपनोदां तमो अन्धकारं अपनोदयति १२ स्फोटयतीति तमोऽपनोदाम् ? पुनः किंविशिष्टाम् ? खोदयचि- हम् । आविष्टलिङ्गमेतत् । किं कृत्वा ? पाटचरपांसुलानां पाट
चराणां तस्कराणां पांसुलानां असतीनां तमोबलात् तानि ३५वक्तुमशक्यानि दुर्ललितानि दुश्चेष्टितानि अवेत्य ज्ञात्वा ॥१२॥
धामेदमौत्पातिकमानलं, वे
त्यहं वितन्वत्यसतीसमूहे । उदीतमेवैक्षत चन्द्रबिम्ब,
पूर्वांबुधेः कोकनदश्रि लोकः ॥ १३ ॥ धामे० लोकः पूर्वांबुधेः पूर्वसमुद्राच्चन्द्रबिम्ब उदीतमेव ऐक्षत २१ आलुलोके । किंविशिष्टं चन्द्रम् ? कोकनदश्रि कोकनदं रक्तोत्पलं __तद्वत् श्रीः शोभा यस्य तत् । क सति ? असतीसमूहे इति २३ ऊहं विचारं वितन्वति कुर्वति सति । इतीति किम् ? इदं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org