SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ सर्गः] जैनकुमारसंभवं २०१ तेषां भारे धुरीणं धुर्यं सौधर्माधिपं, सौधर्मेन्द्रं अधरमपि अधस्तनमपि उत्तरं उत्कृष्टं भावयन्तः चिन्तयन्तः । किंलक्षणा इन्द्राः ? त्रिभुवनगुरोर्दर्शनादेव धन्यंमन्याः आत्मानं धन्यं ३ मन्यमानाः ॥ ६॥ इति श्रीअंचलगच्छे कविचक्रवर्तिश्रीजयशेखरसरि विरचितश्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरि विरचितायां टीकायां ६ श्रीमाणिक्यसुन्दरसूरिशोधितायां पञ्चम सगेव्याख्या समाप्ता ॥५॥ अथ षष्ठः सर्गः॥ अथाश्रयं स्खं सपरिच्छदेषु, सर्वेषु यातेषु नरामरेषु । नाथं नवोढं रजनिर्विभक्त इवेक्षितुं राजवधूरुपागात् ॥१॥ अथा० अथानन्तरं रजनिः राजवधू राज्ञश्चन्द्रस्य, पक्षे नृपस्य चधूनवाढं नवपरिणीतं नाथं विभक्ते एकान्ते ईक्षितुमिवो-१५ पागात् । समेता केषु सत्सु ? । सपरिच्छदेषु सपरिवारेषु, सर्वेषु नरामरेषु, स्वाश्रयं आत्मीयगृहं यातेषु गतेषु सत्सु ॥ १॥ निशा निशाभङ्गविशेषकान्ति १८ __ कान्तायुतस्यास्य वपुर्विलोक्य । स्थाने तमाश्यामिकया निरुद्धं, __ दधौ मुखं लब्धनवोदयापि ॥२॥ निशा० निशा रात्रिः लब्धनवोदयापि सती कान्तायुतस्य २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002970
Book TitleJain Kumar Sambhava Mahakavyam
Original Sutra AuthorN/A
AuthorDharmshekharsuri, Jayshekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages418
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy