________________
सर्गः] जैनकुमारसंभवं
२०१ तेषां भारे धुरीणं धुर्यं सौधर्माधिपं, सौधर्मेन्द्रं अधरमपि अधस्तनमपि उत्तरं उत्कृष्टं भावयन्तः चिन्तयन्तः । किंलक्षणा इन्द्राः ? त्रिभुवनगुरोर्दर्शनादेव धन्यंमन्याः आत्मानं धन्यं ३ मन्यमानाः ॥ ६॥ इति श्रीअंचलगच्छे कविचक्रवर्तिश्रीजयशेखरसरि विरचितश्रीजैनकुमारसंभवस्य तच्छिष्यश्रीधर्मशेखरसूरि विरचितायां टीकायां ६
श्रीमाणिक्यसुन्दरसूरिशोधितायां पञ्चम
सगेव्याख्या समाप्ता ॥५॥
अथ षष्ठः सर्गः॥ अथाश्रयं स्खं सपरिच्छदेषु,
सर्वेषु यातेषु नरामरेषु । नाथं नवोढं रजनिर्विभक्त
इवेक्षितुं राजवधूरुपागात् ॥१॥ अथा० अथानन्तरं रजनिः राजवधू राज्ञश्चन्द्रस्य, पक्षे नृपस्य चधूनवाढं नवपरिणीतं नाथं विभक्ते एकान्ते ईक्षितुमिवो-१५ पागात् । समेता केषु सत्सु ? । सपरिच्छदेषु सपरिवारेषु, सर्वेषु नरामरेषु, स्वाश्रयं आत्मीयगृहं यातेषु गतेषु सत्सु ॥ १॥ निशा निशाभङ्गविशेषकान्ति
१८ __ कान्तायुतस्यास्य वपुर्विलोक्य । स्थाने तमाश्यामिकया निरुद्धं,
__ दधौ मुखं लब्धनवोदयापि ॥२॥ निशा० निशा रात्रिः लब्धनवोदयापि सती कान्तायुतस्य २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org