________________
१९८
टीकया सहितम् [पञ्चमः चेत्तदा वहति कांचनरत्नै
वीवधं मृदुपलैमहिला किम् ॥ ७८ ॥ ३ उग्र० स्त्रीणां चेत् यदि उग्रदुर्ग्रहं उत्कटैर्दुह्यं अभङ्गं अयत्नप्राप्यं शीलं आभरणं नास्ति, तदा महिला स्त्री मृदुपलैः मृत्तिकापाषाणरूपैः कांचनरत्नैः वीवधं भारं किं वहति ॥ ७८॥
मजितोऽपि धनकजलपंके,
शुभ्र एव परिशीलितशीलः। स्वर्धनीसलिलधौतशरीरो
ऽप्युच्यते शुचिरुचिन कुशीलः ॥ ७९ ॥ .. ___मजि० परिशीलितशीलः पालितशीलः पुमान् घनकज्जल
पंके घने निचिते कर्दमकजले मज्जितोऽपि त्रुडितोऽपि १२ शुभ्र एवोज्वल एव । कुशीलः पुमान् खर्धनीसलिलधौत
शरीरोऽपि गङ्गाजलक्षालितदेहोऽपि शुचिरुचिः पवित्रकान्तिनों
च्यते॥ ७९ ॥ १५ कष्टकर्म न हि निष्फलमेत
, चेतनावदुदितं न वचो यत् । शीलशैलशिखरादवपातः,
पातकापयशसोर्वनितानाम् ॥ ८॥ कष्ट० कष्टकर्म कृतं सत् निष्फलं न हि स्यात् , न एतत् चेतनावदुदितं चेतनावता सचेतनेन उदितं कथितम् । यत् २. यस्मात् कारणात् , वनितानां स्त्रीणां शीलशैलशिखरात् अवपातः,
शीलमेव शैलः पर्वतः तच्छिखरात् अवपातं पतनं पातकाऽप२३ यशसे स्यात् । कोऽर्थः ? एकेचन भृगुपातादि कष्ट कर्म कृत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org