________________
१९६ टीकया सहितम् [पञ्चमः
प्राप साऽपि वसति जनबाह्यां,
दण्डसंघटनया दृढबद्धा ॥ ७३ ॥ ३ चाप० हे कुलीने ! हृदि इति मा म निधत्तं चित्ते इति
मा म चिन्तयन्तम् । इतीति किम् ? पताका चापलेऽपि चपलत्वेऽपि सति, कुलमूर्ध्नि कुलं गृहं गोत्रं वा तस्य मूर्ध्नि मस्तके ६ तिष्ठति । सापि पताका दण्डसङ्घटनया दृढ बद्धा सती जनबाह्यां वसतिं वासं प्राप ।। ७३ ।।
अस्ति संवननमात्मवशं चे
दौचितीपरिचिता पतिभक्तिः। मूलमंत्रमणिभिर्मूगनेत्रा
स्तद् भ्रमन्ति किमु विभ्रमभाजः॥ ७४ ॥ १२ अस्ति० हे कुलीने ! स्त्रीणां चेत् यदि औचितीपरिचिता
औचित्यगुणयुक्ता पतिभक्तिरात्मवशं संवननं वशीकरणमस्ति, तत् तस्मात् कारणात् मृगनेत्राः स्त्रियो मूलमंत्रमणिभिः १५किमु किमर्थं विभ्रमभाजो भ्रमभाजो भ्रमन्ति ॥ ७४ ॥
भोजिते प्रियतमेऽहनि भुंक्ते,
या च तत्र शयिते निशि शेते । १८ प्रातरुज्झति ततः शयनं प्राक्,
__सैव तस्य सुतनुः सतनुः श्रीः॥ ७५ ॥
भोजि० या स्त्री प्रियतमे भत्तरि अहनि दिवसे भोजिते २१ सति भुंक्ते । च पुनः या तत्र प्रियतमे निशि रात्रौ शयिते सति
शेते । प्रातः प्रभाते तत् प्रियतमात् प्राक् पूर्वं शयनं उज्झति २३ त्यजति । तस्य प्रियतमस्य सैव सुतनुः स्त्री सतनुः मूर्तिमती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org