________________
१९२
टीकया सहितम्
[ पञ्चमः
प्रशस्यमणिसमूहे न रतिः, इह जगति अन्तरङ्गो यः पतिरंगः, स अदसीय हृदि अमूषां योषितां हृदये निश्चलकोशो ३ भांडागारः ॥ ६३ ॥
स्पष्टनैकगुणमुज्झति नैका दीनवाजनमदीनमनस्कः ! चञ्चलापि किमनल्पगुणाढ्या,
मौग्ध्यहेतुरनयोरनयोऽपि, स्वामिना समुचितो ननु सोढुम् । कारिकासु सिकताधिकतायाः,
किं प्रकुप्यति नदीषु नदीशः ॥ ६५ ॥
०
मौग्ध्य • हे नाथ! अनयोर्वध्वोरनयोऽन्यायोऽपि खामिनो ननु निश्चितं सोढुं समुचितो योग्यः । किंविशिष्टोऽनयः ? मौग्ध्यहेतुः मौग्ध्यं मुग्धता हेतुः कारणं यस्य सः । नदीशः समुद्रः १५ किं नदीषु प्रकुप्यति ? कोपं कुरुते अपितु नैव, किंलक्षणासु नदीषु ? सिकताधिकताया सिकतानां अधिकताया आधिक्यस्य कारिकासु कुर्वाणासु ॥ ६५ ॥
मन्तुमन्तमपि भावविशुद्धं, शुद्धमेव गणयन्ति गुणज्ञाः । मान्य एव शुचिरंतरिहेभ्यस्त्रैणकण्ठरसिकोsपि हि हारः ॥ ६६ ॥
१२
१८
धीयते न कुलमूर्ध्नि पताका ॥ ६४ ॥
२१
* टीकात्र नोपलब्धा प्राप्तयोरादर्श प्रत्योः संपादकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org