________________
सर्गः] जैनकुमारसंभवं
१९१
१९१ अन्तरेण पुरुषं न हि नारी,
तां विना न पुरुषोऽपि विभाति । पादपेन रुचिमंचति शाखा,
शाखयैव सकलः किल सोऽपि ॥ ६१ ॥ अन्त० हे नाथ ! नारी स्त्री पुरुष अन्तरेण विना नहि भाति न शोभते, पुरुषोऽपि तां नारी विना न विभाति, शाखा ६ पादपेन वृक्षेण रुचिं शोभां अंचति प्राप्नोति, सोऽपि पादपोऽपि शाखयैव सकलः संपूर्णो वर्तते ॥ ६१ ॥
मुक्तिरिच्छति यदुज्झितदारं
स्त्री स्त्रियं न हि सहेत स हेतुः। कामयन्त इतरे तु महेला
युक्तमेव पुरुषं पुरुषार्थाः ॥ ६२ ॥ मुक्ति० मुक्तिमोक्षरूपः पदार्थः यत् उज्झितदारं त्यक्तकलत्रं पुरुषं इच्छति, स हेतुरयं ज्ञेयः, यत् स्त्री स्त्रियं न हि सहेत । इतरे धर्मार्थकामाः पुरुषार्था महेलायुक्तं स्त्रीयुक्तमेव पुरुष १५ कामयते ॥ ६२ ॥
योषितां रतिरलं न दुकूले,
नापि हेनि न च सन्मणिजाले। १८ अन्तरङ्ग इह यः पतिरङ्गः,
सोऽदसीय हृदि निश्चलकोशः ॥ ६३॥ योषि० हे नाथ ! योषितां स्त्रीणां अलं अत्यर्थ दुकूले पट्टदुकूले न रतिः, नापि हेम्नि सुवर्णे । च पुनः, सन्मणिजाले २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org