________________
१८६
टीकया सहितम्
[पञ्चमः
अदीयत दत्तम् । तत् हरिणाक्षीयामलं क्षणं अस्याः शच्याः पाणिभूषणतया हस्ताभरणत्वेन वलयानां शोभा वलयशोभां ३अभजत । किंलक्षणं हरिणाक्षीयामलम् ? सुवृत्तं शोभनं वृत्तं चरित्रं यस्य, पक्षे सुष्टु वृत्तं वृत्ताकारम् ॥ ५० ॥
अंसदेशमनयन्नयशाली,
तं हरिः स्वमथ शच्यपि वध्वौ । शक्तिमत्त्वमखिलापघनेभ्यो,
विश्रुतं किमु परीक्षितुमस्य ॥५१॥ ९ अंश० अथानन्तरं नयशाली न्यायेन शोभत इति, नयशाली हरिरिन्द्रस्तं भगवन्तं खं आत्मीयं अंसदेशं स्कन्धप्रदेशं अनयत् । शच्यपि इन्द्राण्यपि वध्वौ सुमङ्गलासुनन्दे १२खं अंसं अनयत् अलात् , किं कर्तुं ? अस्य अंसदेशस्य अखिला
पघनेभ्यः समस्तावयवेभ्यो विश्रुतं विख्यातं शक्तिमत्त्वं
शक्तियुक्त्वं, परीक्षितुं किमु ॥ ५१॥ १५ विश्वविश्वविभुना परिण?
कांसभूरपि विभुः स भूणाम् ।
सङ्गतां सयुगलामबलाभ्यां, १४ न स्वतः प्रणयिनी बहु मेने ॥५२॥
विश्व० स ऋभूणां विभुरिन्द्रः विश्वविश्वविभुना परिणबैकांसभूरपि समग्रविश्वाधिपेन व्याप्तैकस्कन्धस्थानोऽपि सन् , उभाभ्यां सुमंगलासुनन्दाभ्यां अबलाभ्यां सङ्गतां सयुगलां २२ मिलितस्कन्धयुग्मामपि प्रणयिनी इन्द्राणी खत आत्मनो न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org