________________
१८४
टीकया सहितम्
[पञ्चमः
इति अमुना प्रकारेण, सेयं ईर्षासहितं यथा भवति तथा उवाच । इतीति किम् ? प्रभुः खामी प्रागपि अग्रेऽपि रमणीयोs३ भूत् । विबुधैर्देवैरस्य भगवतः काऽधिका श्रीः शोभा विदधे कृता । यत् यस्मात् कारणात् , त एव विबुधा अमुं भगवन्तं परियन्ति परिवृण्वन्ति ॥ ४६ ॥ ६ मुश्च वर्त्म सखि ! पृष्ठगतापि,
त्वं निभालयसि नाथमकृच्छ्रम् । इत्युपात्तचटुवाक् पुरतोऽभूत् ,
कापि खर्ववपुरुचतरांग्याः ॥४७॥ मुञ्च० कापि खर्ववपुर्वा मनशरीरा स्त्री उच्चतरांग्याः उच्चैस्तरायाः स्त्रिया इति अमुना प्रकारेण उपात्तचटुवाक् १२ गृहीतचाटुवचना सती पुरोऽग्रेऽभूत् । इतीति किम् ? हे
सखि ! त्वं वर्त्म मार्ग मुंच, त्वं पृष्ठगतापि पृष्ठौ स्थितापि
सती नाथं खामिनं अकृच्छ्रे सुखेन निमालयसि विलोक१५यिष्यसि ।। ४७॥
एवमद्भुतरसोम्भितनारी
नेत्रनीलनलिनांचितकायः। ४ तासु काञ्चनमुदं प्रददाना,
खालयाग्रमगमजगदीशः॥४८॥ एव० जगदीशो जगन्नाथः खालयानं खीयावासद्वारं अगमत् । किंलक्षणो जगदीशः १ एवं पूर्वोक्तप्रकारेण अद्भुत२२ रसोम्भितनारीनेत्रनीलनलिनांचितकायः, अद्भुतरसेन उम्भि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org