________________
१८३
सर्गः] जैनकुमारसंभवं
पत्युरिष्टमपि मंदितचारं
खं निनिन्द जघनस्तनभारम् ॥४४॥ निर्मि० अन्या स्त्री पत्युरिष्टमपि भर्तुरभीष्टमपि, मन्दित-३ चारं मन्दीकृतगमनं, खं आत्मीयं जघनस्तनभारं निनिन्द । किंलक्षणा स्त्री अन्या ? जविना वेगवता यौवतेन युवतीसमूहेन विधुरितप्रसरा मन्दीकृतत्वरितरागमना । किंलक्षणेन यौवतेन ? ६ वरवीक्षार्थ धाविना ॥ ४४ ॥
निनिमेषनयनां नखचर्या ___ऽस्पृष्टभूमिमपरामिह दृष्ट्वा । को नु देव्यजनि पश्यत देव
ध्यानतो द्रुतमसाविति नोचे ॥४५॥ निर्नि० इह समुदये अपरां स्त्रियं निर्निमेषां निमेषरहित-१२ लोचना नखचर्यास्पृष्टभूमिं दृष्ट्वा कः पुमान् इति न ऊचे, इतीति किम् ? भो ! भो ! जनाः पश्यत । असौ स्त्रीषु । इति वितर्के । देवध्यानतो द्रुतं शीघ्रं देव्यजनि, यतो देवतापि १५ निर्निमेषलोचना अस्पृष्टभूमिश्च स्यात् , 'चतुरंगुलेन भूमि न छिवन्ति सुरा जिणा बिन्ति', इति वचनात् ॥ ४५ ॥ प्रागपि प्रभुरभूद्रमणीयः,
१० काधिकास्य विदधे विबुधैः श्रीः। यत्त एव परियन्त्यमुमन्या,
तदिक्षुरिति सेयमुवाच ॥४६॥ प्राग० अन्या स्त्री तदिदृक्षुः तं भगवन्तं द्रष्टुमिच्छुः सती, २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org